SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 330 Jaina Literature and Philosophy [ 206. Ends.-- ( text ) fol. 209* जाइणिमय etc. up to इच्छमाणेणं ॥ १०४० । as in No. 205. -(com.) fol. 209 तदवगमाय etc. up to नामोपदेशत्तिः ॥ छ । as in No. 205. This is followed by the lines as under :क्षमालीनो()त्यतं गगनतलतुंगेकमहिमा । दधानः शैली च स्थितिप(म)तिशुचिं साधुरुचितां । 'बृहद् गच्छोऽतुच्छोच्छलितशुभसत्त्वः समभवत् । सुवंशच्छायाद्यः स्फुट'मुदयनामा नग इव । १॥ तत्रोदियाय तमसामवसायहेतु __निस्तारकयुतिभरो भुवनप्रकाशः। श्रीसर्वदेव इति साधुपतिनमस्य पादो नवाळ इव सन्नतमीनकेतुः । २॥ ततश्च श्रीयशोभद्र-नेमिचंद्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुंगचेष्टिताः । ३ ॥ तथा। अजनि विनयचंद्राध्यापको ध्यानयोगात विधुतविविधबाधाधायिधांध्यप्रधानः। मुनिराणमाणवाचिःशुद्धशिष्योपलब्धिः ____ सततसमयचर्यावर्जितार्याशयश्च ॥ ४॥ प्रायस्तत्सर्वसतानभक्तिमान् मुनिनायकः। अभूत् श्रीमुनिचंद्राख्यस्तेनैषा विवृतिः कृता । ५॥ प्रकृता भी नागपुरे' समर्थिता'ऽणहिलपाटके नगरे। अब्धिमुनिरुद्र(११७४)संख्ये वहमाने विक्रमे वर्षे । ६ ॥ 'दृब्धा शक्तया सनिपुणतथारूपबंधो दृते षा यव्वा(चा)भोगाभवनवस(श)तो हीनमात्राधिकं वा । किंचित् कस्मिंश्चदपि च पदे दृग्धमुत्तार्य धीर स्तन्मे धर्म घटयितुमनाः शोधपच्छासमेतत् । ७ ॥ साहाय्यमत्र परमं कृतं विनेयेण रामचंद्रेण । गणिना लेखनसंशोधनादिना शेषशिष्यैश्च ॥ ८॥ 1 In the printed edition, the reading is as under:___" दृष्ट्वा शक्त्या निपुणतथारूपयोधाहते वा"
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy