SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ 197.] Metaphysics.etc. : Svetambara works is तेषां शिम्याः श्रीमन्मुनिशेषरसूरयो मयोपेवाः। श्रीजयशेषरसार श्रीमरिमेंरुतुंगध ॥१०॥ एतेषु शिष्यः खलु मध्यमो(5) मोहं कुबोधप्रमवं विहाय । गुरूपदेशादुपदेशचिंता मणिश्रुतं 'सूत्रतया व्यगुंफ ॥ ११॥ व्यधाय तस्य स्वयमव्यलीका टीका कथासारविचारहृद्यां। ... दंडायुधांभोनिधिचंद्र१४३६संख्ये वर्षे पुरे भी समुद्र'नाम्नि ॥१२॥ अनुमश्चाणतीर्थश्चास्माकं टीकामिमां मुदा ।.. लिलेख प्रथमादर्श मानतुंगगणिर्गुणी ॥१३॥ ..... प्रत्यक्षरं नितम्यास्यां अंथमानं विनिश्रितं । सहस्सा हा श्लोका चतुःषष्टबाधिका इति ॥ १४ ॥ कालोऽसो 'कलिं'स(रु) कटः किल पदुपशोगि(झिं तो() अनः श्रेयःकार्यमवार्यविनाविवशं विद्वरसभा दुर्लभा । एवं सत्यपि सिध्यति स्म यदयं गुंफप्रयासो मम श्रीमदेवगुरुप्रसादमहिमा मन्ये तदत्यद्भुतः॥१५॥ . धनु: कोड)पि विशेष एप यदिमा जैनागमस्योक्तयः , ... श्रूयते बहुशः श्रुता अपि जनेरुकैरपूर्वा इव । गोधमा(:) स्खलु ते तदेव च पतं सैवेह खंडावली संस्कर्तुः कलयानतोऽभिमवतां किंचिञ्च धत्ते रसः १५८ ॥ १६ ॥ अपार्थमुत्सूत्रमपप्रयोगं मया प्रदा मूत्रितमत्र किंचित् । परोपकारेकरसैरखिो स्तम्छोध्यमेवाशु बुधैः प्रसश्च ॥ १६(७)। .. उम्मीलबीलचूल प्रबरकरलउत्कंठिकः स्वर्णकांतिः . . नानारत्नोपमानोडुगणकदिगुणः प्रोल्लसत्कवरास्यः। -: ............ . . Thiadoes not mean apheriomaaningrammar... सती_श्रा• इति पाठान्तरम्.
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy