SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 19.] Metaphysics etcs: Svetambara. tworks 30 बाल ... ... ... ... ...मपीलयत् ॥३१॥ यतीमा पील्यमानानां कपालैः साकमधुटत् । .. कर्माणि सर्वथा शुद्धभावनामावितात्मनां ॥३२॥ संप्राप्य के... . ... . ... Begins.-( Peterson, Report V, p. 42 ) यन्नाभीनासिकाभ्रदृगलिकमुखहत्तालमौलिश्रवस्तु । ध्यानस्थानेषु रु(द)ध्वा निरवधि मरुतः पंच पश्यंत किंचित् । तस्माद् दृष्यत्यदंतः किमपि गुरुगिरा लक्ष्यते लक्ष्यरूपं ...... .. यत्तेजः सर्वतेजोमदकदनमहं प्रत्यहं तन्महेहम् ॥१॥: .. वसमशेवे मूर्ध्नि प्रतिदिशमुदस्ताखिलतमाः क्षपायां तम्बानो रुचिमपचितां शैत्यनिचिताम्। . . कलाशाली कामं कुवलयसमुल्लासरसिको ... मुगांकः श्रीशांविर्भवतु भवतांतिप्रशमनः ॥२॥ धर्मे निर्मलभासि दासितसितामी प्रभासंपदि .. .... क्षीरक्षालननिस्तुपा विजगतीनेत्रभ्रमं बिभ्रति । यस्तारातुलना महोत्पलमहःसंदोहसंदेहरुद् देहश्रीरभजन विभुः स भवतु भीपाश्वनाथः श्रिये ।।३।। कंदाद् विनिर्गत्य सृणालमूर्ति र्या ब्रह्मरंधाबुरुहे निलीना ।। सा योगिनां कुंडलिनीति नाम __ शक्तिः प्रमूले कवितामधूनि ॥४॥ आत्महितहेतवे(5)हं सोदर्यायां विवेकमंजर्याः ॥ वक्ष्ये श्रुतवनेमल्लयां विवरणमुपदेशकन्दल्याम् ॥५॥ etc. Ends.- ( Pet. Rep. V, p. 50) इत्याचार्यश्रीबालचंद्रविरचितायामुपदेश: कंदलीवृत्तौ चतुःकषायविरतिविवरणं त्रयोदशो विश्रामः समाप्तः॥ शिवमस्तु सर्वजगतः परहितनिरता भवतु भूतगणाः ।। __दोषाः प्रयांतु नाशं सर्वत्र सुखी भवतु लोकः ॥ etc. ३७ [J. L. P.)
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy