SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ 189. ] ___Metaphysics etc. : Svel ambara cuorks 301 Subject.- Out of the various topics इन्द्रियाश्वदमन is one of them. The first ninety-nine verses are in Sanskrit ; the rest in Prākrit. Begins -- fol. . । ५0॥ धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्बलं । .. धर्मेणैव भवंति निर्मलयशो विद्यार्थसंपत्तयः ॥ कांतारा(रो)छ(त्य)महाभयाच्च सततं धर्मः परित्रायते । धर्मः सम्यगुपासिते(तो) भवति हि स्वर्गापवर्गप्रदः ॥ १ ॥ धर्मसिद्धौ ध्रुवं सिद्धि(:) झुम्नप्रद्युम्नयोरपि । दुग्धोपलंमे मुलभा संपत्ति धिसर्पिषो(:)॥२॥ धर्मों महामंगलमंगभाजां। धमों जनन्युदलिताखिलार्तिः ॥ धर्मः पिता पूरितवांछितार्थो । धर्मः सुहृदवाचितमित्यहर्षः ।। ३ ॥ etc. . fol. 36 कच्छ(स्थ) वि कुलं न सीलं । कच्छ (त्थ) बि सीलं न निम्मलो धम् ॥ कुलसीलधम्मसहिया ते पुरिसा तुच्छ संसारे ॥१०० ॥ etc. Ends.-- fol. 66 मबलपुण्यो(3)पि रावण इंद्रियलोलतया विनष्टः । अतः ॥ नारय तिरिवा य भवे । इंदियवसगाण जाई दुख्खाई।। मने मुणिज्ज नाणी । भणि पुण सो वि न समत्थो ॥ १४ ॥ तथा । अजिइंदिएहि ॥ १५॥ एकादशद्वारनिबद्ध उपदेशः ॥ अवंतिसुकुमाल १ सागरचंद्र २ आषाढभूतिसूरि ३ सुसला ४ संबु(१)कुमार ५ पुष्फचूला ६ वसुमती ७ अच्चंकारीभट्टा ८ क्षुल्ल ९ आषाढ १० जिनदास ११ रावण १२ ॥ एते दृष्टांता अनोपदेशे मंतव्या(:) ॥ छ । शुभं भवतु । श्रीश्रीश्रमणसंघस्य ।। छ। छ ।। श्रीरस्त ॥ ॥ * This seems to be 916. *
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy