________________
187.]
Metaphysics etc. : Svetambara works
299
श्रीजिनदत्तगुरूणां श्रीमज्जिनकुशलसूरिराजानां । प्रसरत्प्रसादयशतो(अ)भवदत्तदय(य) संपत्कर्षः ॥ १२॥
इति 'तपा'धर्मसागरोपाध्यायाधिहितोत्सूत्राघहनकुलकखंडनं विरचयांचके श्रीमज्जिनसिंहमूरिवरोपदेशाच्छ्रीजयसोममहोपाध्यायशिव्यपाचमाचार्यश्रीगुणविनय श्री नव्य'नगरे । श्रीरस्त कल्याणमस्तु । श्री श्री छ संवत् १६६ (?) वर्षे ग्रंथानं १२५० ।। Then follows a table of contents :
१ स्त्रीपूजानिष(पे)धाधिकारः।२ जिनभवने नर्तकीवृत्यांनषे०१३ मासं. कल्पनि० । ४ चतुष्पर्षी विना पौषधनि० । ५ प्रथमदिने षष्ठादितपउच्चारणप्रतिषेधाधिकारः । गृहिणः पानकाकारोचारणप्रतिः । ७ श्रावकस्य प्रतिमावहनप्रतिः । ८ आचामाम्लमध्ये द्रव्यद्वयाधिः । ९ पौषधमध्येऽशनप्रति १० पौषधमध्ये त्रिकालचैत्यवंदनप्रति०।११ आचार्य मुक्त्वा न प्रतिष्ठत्यधिक १२ मालारोपणाधि०।१३ पटलग्रहणमिषे । १४ पौषधिकस्य रानिपश्चिमभागे सामायिकग्रहणाधि । १५-१६ सामायिकग्रहणे पौषधग्रहणे च सामायिकदंडकपोषधदंडकनमस्कारत्रयोद्धारणाधि०।१७ यतेहिण इबोपधानवाहनाधिक। १८. पाक्षिकचतुर्मासादो जलच्छटाक्षेपनिषे० ।१९ सामायिक कृत्वेर्याप थिकाप्रतिक्रमणाधि० २० । पाक्षिकपाते पूर्णिमायां पाक्षिकप्रतिक्रमणा ॥२१ दृशौ च प्रथमतिथिः पाक्षिकं । २२ श्रावणवृद्धौ भाषणमास एव पर्युषणाधिक। २३ भाद्रपदवृद्धौ प्रथमभाद्रपदे पर्युषणा०।२४ गर्भापहारस्थ कल्याणकरवाधि। २५ इहलोकार्थ जिनवरमाननं लोकोत्तरमिथ्यात्वं नेत्यधि० । २६ चामुंडासधनपंचनदसाधने न दोष इत्यधि०।२७ पर्युषितद्विदलग्रहणाधि० । २८ पर्युषितपूपिकाग्रह । २० साधुसाध्वीसहविहारनिषे० । ३० संगरखुम्बुलादीमां
द्विदलत्याधि०॥ Reference.- There is a Ms. ar jesalmer. For other Mss. etc., see
Jinaratnakośa ( Vol. I, p. 46).