SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 276 [171. Jaina Literature and Philosophy पोहाय स्वाभिमतं प्रत्यासन्नोपकारित्वात् चरमतीर्थाधिपतिं यथार्थाभिधानं । श्रीमन्महावीरमभिष्टुतः । साक्षादभिधेयप्रयोजनाभिधायिकामिमादावेव गाथां प्राहुः । Then we have the first verse of the text noted on p. 275. fol. 15 " उद्धरियसव्वसल्लो पुवुत्तविसेसतवसमाउनो ! तल्लेसो तच्छित्तो य भावउ कुणइ सम्वमिणं ॥ १ ॥ Ends. — ( text ) fol. rya मुनि (णि) चंद्र (द) सूरिणा समरणत्थमिणमप्पणी पवयणाउ | उद्धरिडं जुत्तिजुषं परेसि संबोहणत्थं च ॥ १ ॥ - ( com. ) fol. 15 अवस्सय अवसिकरणिज्ज धुत्रनिग्गहो बिसोही य । अज्झणक्कवयो नाउ आराहणामग्गो ॥ १ ॥ तथा स्मरज्वरजरामन्युदोषो भवतु छात्रये । सर्वथा तेन संत्येव यत्र तत् परमं पदं ॥ २ ॥ इति स्वयमेवं पूज्यपादोपदर्शितप्रकरेण प्रत्यासन्निमात्रप्रकटीकृतमधुरत्वात किंपाप्रतिमैर्विषमे (:) विषयैः तथा सद्य एव जनितनितांत संतापतांपतांनिर्जन्मजराशोकाविदुरंतः दुःखैर्दोषरूपैरवोषितशतनिरवद्यं यत् कृत्स्नकर्म क्षयलक्षणे मोक्षे सिद्धानां तस्य परमाह्लादरूपसंसारोत्तमानुत्तरसुर सौख्यादप्यनतानंतगुणं तत् प्राप्नुवंति इति ॥ छ ॥ संप्रति प्रस्तुतप्रकरणस्यावस्यक - सप्तत्याख्यस्य पाक्षिकसप्तत्य परनामधेयस्य प्रयोजनं प्रकटयंतः स्वप्रज्ञामात्रपरिकल्प (ल्पि) तित्वं च । परिहरतः ॥ ५ ॥ प्राहु: । ( Then we have a verse from the text noted above). मुनिचंद्रसूरिणा इत्यौद्धत्यपरिहारार्थमेकवचनं आत्मनः स्मरणार्थ - मित्यनेन प्रधानप्रयोजनमुक्त स्मरणं च प्रक्रमादावश्यस्वरूपस्यैव इदमावश्यसप्तत्याख्यं प्रकरणं प्रवचनात महानिशीथ - कल्प-व्यवहार- दशाश्रुतस्कंधी (घाss )वश (श्य) क चूर्पिणप्रमुखात् चतुर्दश पूर्व क्षीरार्णवसुधारसरूपादुद्धृत न पुनः स्वमतिमात्र परिकल्पितम(त) एवं युक्तियुक्तं पूर्वोक्तप्रकारेण पूर्वापराविरुद्धयुक्तिजलकल्पितं परेषां विप्रतिपन्नानां तद्विप्रतार्यमाणान्यजंतूनां च संबोधनार्थे च सम्यग् यथावस्थितत्त्वप्रदर्शनेन बोधनार्थे न च केवलमात्मस्मरणार्थे चैत्यानुषंगिक प्रयोजनस सुद्धयः इति ॥
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy