SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 268 Jaina Literature and Philosophy [167.. Begins- ( com. ) fol. 1 9 नमः सर्वज्ञाय । दर्शनज्ञानचारित्रतपसामाराधनायाः स्वरूपं प्रतिपादये(यि)तुमुद्यतस्यास्य शास्त्रस्य शो(श्रोतणां च प्रत्यूहनिराकृतौ प(?)क्ष(थ)मं मंगलं तदुपायभूतेयमाराधनादौ सिद्ध इत्यादि गाथा तथा चोक्तं । आदौ मध्येऽवसाने च मंगलं भाषितं बुधैः। तजिनेंद्रगुणस्तोत्रं तदविघ्नप्रसिद्धये ।। छ। - Then we have the verse of the text above (p. 267) referred to. It is followed by the line as under : सिद्धान् जगत्प्रसिद्धान् चतुर्विधाराधनाफलं प्राप्तान् | etc. Ends.- ( com. ) fol. 570 आएसं एजंतं प्राघूर्णकमायांतं अब्भुट्टे त्ति सहसा ह दट्ट(ड)ण दृष्ट्वा शीघ्रमभ्युत्थानं यतयः कुइँति आणासंगहचलल्लदाए अब्भुट्टेया सवणा इति जिनाज्ञासंपादनार्थ आगच्छंत संग्रहीतुं वत्सलतया च चरणं चणादुज्जे चरित्रं सामाचारक्रमं च ज्ञातुं(तु)मभ्युत्थानं कुर्वति चरणोयणामे दु इति केषांचित पाठः त एवं वर्णयंति चारित्रावगमनार्थे चेति ४०६ आगंतुर्ग वच्छठवा आगंतुको वास्तव्याश्च पडिलेहाहिंतु परीक्षाभिः अन्नमनाहिं अन्योन्यं अनोनकरणाचरणं अन्योन्यस्य करणमावस्यकादिचरणं त्रयोदशविधं चारित्रं जाणणहेतुं । (ends abruptly ) आर्यागाथा Aryāgātha [सुभाषितावली १] [ Subhāṣitāvali ? ] No. 168 1339. 1884-87. Size.- Iog in. by 4g in. Extent. -- 2 folios ; 22 lines to a page ; 71 letters to a line. Description.- Country paper thin, rough and greyish; Jaina Devanagari characters; small, quite legible, uniform and beautiful hand-writing ; borders ruled in four lines in black ink; space between the pairs coloured red; red chalk used ; foll. numbered in the right-hand margin%3
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy