________________
124]
Metaphysics etc. : Svetambara works 205 Begins.- fol. 1 ||९६०॥
ऐंद्रमहः प्रणिधाय 'न्यायविशारद'यतिर्यशोविजयः।
विषमामष्टसहस्रीमष्टसहरूया विषेचयति ।। १॥ etc. Ends.- fol. 157* भिन्नलिंगतटादिशब्दवाच्यपर्यायो भिन्नशब्दवाच्यसदृश इति
शब्दसमभिरूढव्यंजनपर्याययोः सभिन्नक्रियाशब्दवाच्यसदृश इति शब्दैवं नूनं ॥
निश्चेतनस्ववचसा मतिविस्तरे(5)पि । ... विशुद्धिसंक्लेशजपुण्यपापे ।। . प्रतिक्रिया यंत्र नियम्यते नो।
ज्ञाने()न्यहेतुश्च निजप्रसादा ॥ १ ॥ इति श्रीमदकबरसरत्राणप्रदत्त जगद्गुरु विरुदधारकभट्टारकरीहीरविजयसूरीश्वरशिष्यमुख्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यावतंसपंडितश्रीलाभविजयशिष्याग्रेसरपं० श्रीजीतविजयग | सतीर्थालंकारपंडित. श्रीनयविजयग । चंचरीकचरणकमलेन पं.श्रीपद्मविजयग सहोदरेण महोपाध्यायश्रीयशोविजयगणिना विरचिते अष्टसहस्रीविवरणे दशमः
परिच्छेदः । समाप्तो(७)यं अष्टसहस्रीटीकाग्रंथः । Reference.- Published by Jainagťantha-prakāśakia Sabha in A. D.
1937. It is here named as अष्टसहस्रीतात्पर्यविवरण. For extracts see Peterson, Reports VI, p. 38.
अहाशमीशनिशिका
Astādasamidvātrimsikā
32 (1). No. 124
1880-81. Extent.- leaf 80° to leaf 83°. Description.- Complete; 32 verses in all. For other details see Prathamadvatrimsiki. No. _32 (a)...
_1880-81.. Author.- Siddhhasena Divakara. For details see p. 39. Subject. - This metrical composition in Sanskrit seems to deal
with the Jaina discipline. It refers to the fundamental characteristics of a leader of the Jaina church.