SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 202 Jaina Literature and Philosophy [106. सूरैषः(३ः) श्रीवर्धमानस्य नि(:)संबंधविहारी(रि)णः । हारिचारित्रपात्रस्य श्री चंद्र'कुलभूषिण() ॥२॥ पादाभोजहिरेफेण श्रीजिनेश्वरमूरिणा। अष्टकानां कृता वृत्तिः स्व(स)त्वा(त्त्वानुग्रहहेतवे ॥३॥ सा(स)मानामाधिके()शि(शी)त्या 'हंसस्ने विक्रमाद् गते । श्री जावालिपुरे रम्ये वृत्तिरेषा समापिता ॥ ४॥ etc. fol. 934 कोटी'गणमंड वज्र'साखाशृंगा(र)श्री चंद्रकुसलाभरणीनेमीचंद्रमरी उद्योतनसूरीपट्टप्रादपसर्वातिशायिज्ञानगुणादिशयप्रबोधितमंत्रीश्वरविमलकारिता बुंदाचल शिरशेषरीभूत्त विमलवसति'नामकश्रीआदिनाथचैत्यप्रतिछापकभीवर्धमानमूरीपट्टा(बोतंसभीम दणाहलपत्तनाधिपदुर्लभराजमखोपलग्धश्री खरतर बिरुदश्रीअभयदेवसूरी-श्रीजिनवल्लभमरि-श्रीजिनदत्तसूरिपट्टानुक्रमसमागतसुगृहीतनामधेयश्रीजिनमाणिक्यसूरीपट्टप्रभास्कर भीऋषभदेवकतानेकवारचरणरत्नीतेश()श्री पुंडरीका'चलोपारिप्रदेशसमुल्लासितपरमासंस [तरपरितः परिवहारप्रतिषेवदुर्ललितकोपविकारदुराचारतिपंथिमथनोद्भूतन(१)च्यतेत्यनिय्यात् न प्रभुतरमोत्साहसुखसागरावगाहसंतुष्टपुष्टसत्कर्माचारितश्री खरतर संघकारीतभीयुगादीविहारमुक्ताहारजस्वापकपदसंपदनुत्तरसुधामधु. रतरवचनरचनाऽवर्जितानर्जिताग्यविज्ञश्रीसलेमसरत्राणसवाचिर्णवितिर्णरचि गुरुचारदुभिक्षारसञ्चारामारिपटहप्रकारप्रसादीलतोच्छ्रितोच्छ्रितनिरुपमपरिभाणश्रीपितृसुरन्नाणधर्मप्राग्भाररसदुपलेशोल्लासजगत्प्रकासजगाति' जजीया'. प्रभृतिकर :]मोचनकारीतदिग्वलयमलयजहासकाशयशोमरालबालपदप्रचारप्रामतिकृतस्फूरत्कांतकांतिस्फूटस्फूटीकविमलदलतद्भणितिघटितसुघट कली'कालप्रगटप्रतापदुरिकृतसंतांपव्यापपुरुषादेयश्रीवामेयबिंबप्रतिष्ठाविधायकश्री. 'खरतरगच्छनावकसविहितचक्रचूडामाणः युगप्रधानश्रीजिनचं(द्र)मूरिपुरंदरैः॥ इति संपूर्णः॥ संवत् ।। १९५० ॥ प्रथम आषाढ शुक्ल ५ शुभं भवतु ।। श्रीः ।। Reference.- Both the text and the commentary published. See No.109. For an additional Ms. containing both the text ___and the commentary see Limbdi Catalogue No. 112. 1 It ought to be सहस्रे.
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy