________________
186
Jaina Literature and Philosophy
[iro.
Ends.-- (text) fol. 426
इदं तत्त्वातत्त्वव्यतिकर | etc. as in No. 108. , - (com. ) fol. 42 प्रादिकं विनाऽप्यादिकर्मणो गम्यमानत्वात् । etc.
up to sदोडलंक्रतकाव्यार्थः। as in No. 108. This is followed by the lines as under:--- समाप्ता चे(चे)यमन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवनटीकाः॥ येषामुज्ज्वलहेतुहेतिरुचिर(क) प्रामाणिकाध्वस्पृशां
हेमाचार्यसमुद्भधस्तवनभूरर्थः समर्थः सखा । तेषां दुर्नयदस्युसंभवभयास्पृष्टात्मनां संभव
___ त्यायासेन विना जिनागमपुरप्राप्तिः शिवश्री (श्री) पदा(दा)॥१॥ चातुर्विद्यमहोदधेभगवतः श्रीहेमसूरेगिरां ।
गंभीरार्थविलोकने यदभव(द) दृष्टिः प्रकृष्टा मम ॥ द्वापी(घी)या (यः) समयादराग्रहपराभूत[:] प्रभूतापमं ।
तखूनं गुरुपादरेणुकणिकासिद्धांजनस्योर्जितं ॥२॥ अन्यान्यशास्त्रतरुसंगतचित्तहारि
पुष्पोपमेयकतिचिनिचितप्रमेयैः। दृक्धां मयांतिमाजिनस्तुतिवृत्तिमेनां
मालामिक(वा)मलहृदो हृदये वहंतु ॥३॥ प्रमाणसिद्धांतविरुद्धमत्र
यत् किंचिदुक्तं मतिमांद्यदोषात् ।। मात्सर्यमुत्सार्य तदाचित्तां
प्रसादमाधाय विशोधयंतु ॥४॥ उामेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणौ(णो)
यत्रेयं प्रतिभामरादनुम(मि)तिनिर्दभमु(ज)जेंभते ॥ किं चामी विबुधाः सुधेति वचनोद्वारं यदीयं मुदा
शंसंतःप्रययंति तामतितमा संवदिमेदस्विनीं ॥५॥ न(ना)गेंद्रगच्छ । etc. up to वृत्तिः स्याद्वादमंजरी। This is followed by the lines as below :बिमाणे कालनिर्जयाजिनतुलां श्रीहेमचंद्रप्रभौं
___ तब्धस्तुतिवृत्तिनिर्मितिमिवाद भक्तिर्मया विस्तृता॥ मिणेत गुणदूषणे निजागरां तन्नार्थये सज्जनान्
1 Thoso yerses are marked hore as 6, 7 and 8.