SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 186 Jaina Literature and Philosophy [iro. Ends.-- (text) fol. 426 इदं तत्त्वातत्त्वव्यतिकर | etc. as in No. 108. , - (com. ) fol. 42 प्रादिकं विनाऽप्यादिकर्मणो गम्यमानत्वात् । etc. up to sदोडलंक्रतकाव्यार्थः। as in No. 108. This is followed by the lines as under:--- समाप्ता चे(चे)यमन्ययोगव्यवच्छेदद्वात्रिंशिकास्तवनटीकाः॥ येषामुज्ज्वलहेतुहेतिरुचिर(क) प्रामाणिकाध्वस्पृशां हेमाचार्यसमुद्भधस्तवनभूरर्थः समर्थः सखा । तेषां दुर्नयदस्युसंभवभयास्पृष्टात्मनां संभव ___ त्यायासेन विना जिनागमपुरप्राप्तिः शिवश्री (श्री) पदा(दा)॥१॥ चातुर्विद्यमहोदधेभगवतः श्रीहेमसूरेगिरां । गंभीरार्थविलोकने यदभव(द) दृष्टिः प्रकृष्टा मम ॥ द्वापी(घी)या (यः) समयादराग्रहपराभूत[:] प्रभूतापमं । तखूनं गुरुपादरेणुकणिकासिद्धांजनस्योर्जितं ॥२॥ अन्यान्यशास्त्रतरुसंगतचित्तहारि पुष्पोपमेयकतिचिनिचितप्रमेयैः। दृक्धां मयांतिमाजिनस्तुतिवृत्तिमेनां मालामिक(वा)मलहृदो हृदये वहंतु ॥३॥ प्रमाणसिद्धांतविरुद्धमत्र यत् किंचिदुक्तं मतिमांद्यदोषात् ।। मात्सर्यमुत्सार्य तदाचित्तां प्रसादमाधाय विशोधयंतु ॥४॥ उामेष सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणौ(णो) यत्रेयं प्रतिभामरादनुम(मि)तिनिर्दभमु(ज)जेंभते ॥ किं चामी विबुधाः सुधेति वचनोद्वारं यदीयं मुदा शंसंतःप्रययंति तामतितमा संवदिमेदस्विनीं ॥५॥ न(ना)गेंद्रगच्छ । etc. up to वृत्तिः स्याद्वादमंजरी। This is followed by the lines as below :बिमाणे कालनिर्जयाजिनतुलां श्रीहेमचंद्रप्रभौं ___ तब्धस्तुतिवृत्तिनिर्मितिमिवाद भक्तिर्मया विस्तृता॥ मिणेत गुणदूषणे निजागरां तन्नार्थये सज्जनान् 1 Thoso yerses are marked hore as 6, 7 and 8.
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy