SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy.. [ 10 Enjam ( com. ) fol. 78 प्रादिकं बिना (3) प्यादिकर्मणो गम्यमानत्वात् । कृता 'कर्त्तमारब्धा सपर्या सेवाधिधियैस्ते (कृत सपर्या ) | आराध्यांतर परित्यागेन त्वय्येव सेवावाकितां परिशीलयंतीति । शिखरिणी (च) छंदोऽलंकृतकाव्यार्थः । पार्श्वः ३२ ।। इति । 'नागेंद्र 'गच्छगोविंदवक्षोऽलंकार कौस्तुभाः ॥ ते विश्ववंद्या नंयासुरूदयप्रभसूरयः ॥ १ ॥ श्री मलिखे (षे) सूरिभिरकारि तत्पट्ट (द) गगनदिनमणिभिः ॥ वृत्तिरियं मनुरबिमित ( १२१४ ) शाकाब्दे दीपमहसि शनौ ॥ २ ॥ श्री जिनप्रभसूरीणां । साहाय्योद्भिन्नसौरभा ॥ श्रुतावुत्तं सतां । वृत्तिः स्याद्वादमंजरी ॥ ३ ॥ श्रेयो(s)स्तु पार्श्वख्य परमेश्वरप्रसादात् । इत्यनादिमियामतत्तावापोहचारुचिरस्याद्वाद सहकारतरुमंजरी संपूर्तिमंजुलता मध्यारोहत् । ध्वस्तात्यंतकुतर्क तंत्र तिमिराः स्वत्वात्रकाशत्विषा । ये जैनागमत लाभललिताः संसारपारेषिणः ॥ भूयासुर्भुवि हेमचंद्र गुरवस्ते द्वादशांगीद्विषां । पापोल्लापजुषामशेषम सतां मूकत्वजीवातवः ॥ १ ॥ दिशतु दयितधर्मध्यानसंतानशर्म । त्रिभुवनमुकुटाईत्पाद पूजावरीसं । समयनयगमार्थज्ञानगाथाभिरुच्चैः । कुमतमथनमल्लो मलिषेणो मुनींद्रः ॥ २ ॥ नानारूपविकल्पजल्पविपिन लोषानलः बेतलं । सम्यक्त्वामृतसागरोज्ज्वलकलाक्रल्लोलकोलाहलः ॥ साम्यानंद पदप्रवेशनपटुः सर्वत्र मः सर्वदा । भूषावृक्षय चंद्रवाचकपदां भोजप्रसादोदयः ॥ ३ ॥ श्रीरतिकल्याणात सं० २२६३ वत्सरे (विक्रमनृपतेः सं० १७९३) कार्त्तिकप्रथमपंचम्यां बुधे श्रीचितामणिपार्श्वदेवालयाविराजित' कृष्णदुर्गापुरे रत्वेन रत्नवयैषिणा दुःकर्मपरिक्षणार्थे लिखितेयं ।
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy