SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 168 Jaina Literature and Philosophy [98. आसा(शा) श्रीमदकब्बरक्षितिपतिश्चित्रं द्विषद्भामिमी नेत्रांभोमालिनाश्वकार यशसा यस्ता सिता प्रत्यूत।। एका सैन्यतुरंगनिष्टुरखुरक्षुण्णां चकार क्षमा मन्यस्तां हदये दधार तदपि प्रा(प्री)तिर्द्धईयोः शाश्वती॥४॥ स श्रीमत् 'तपगच्छभूषणमभूद् भूपालभालस्थल व्यावल्गन्मणिकांतिकुंकुमपय प्रक्षालितांहिवय(:) षट्खंडक्षितिमंडलप(प्र)शु(सु)मराखंडप्रचंडोल्लसत् पांडित्यद्ध(ध्व)नदेकडिंडिमभरः श्रीहीरसूरीश्वर(:)॥५॥ स्वैरं स्वेहीतसाधनी(:) प्रसूपरे स्वा(स्वी)यप्रताप(पा)नले बाग्मंत्रोपहता विपक्षय (य)शशा(सा)माधाया(य) लाजाहुती॥ सो दुर्वादिकुवासमोपजनितं कष्टं निनाय क्षयं स श्रीमा(न) विजयादिसेनसगुरुस्तत्पट्टरत्नं बभौ ॥ ६॥ घार(रा)वाह इवोन्नमय्य नितमा यो दक्षिणस्यामपि स्वरं दिक्षु ववर्ष हर्षजननीविपदाख्या अपः ॥ तत्पट्टत्रिदशादि(द्रि)तुंगशिखरे शोभा समयां दधन(त) म(स) श्रीमान् विजयादिदेवगुरुः प्रद्योतते सांप्रतं ॥७॥ यगांभीर्यविनिर्जितो जलधिरप्युल्लोलकल्लोलभृद् राजे(ञ) सर्वमिदं निवेदयति किं व्याकर्णलंबालकः ॥ तत्पडोदयपर्वते(5)भ्युदयिनः पूष्णाति पुष्णास्तुला स श्रीमान् विजयादिसिंहसगुरुः) सौभाग्यभाग्यकभूः॥८॥ गच्छे स्वच्छतरे तेषां परि(पा)यो(दयो)पतस्थुषां। कवीनामनुभावेन नवीनां कृतिमादधे ॥९॥ तथाहिसाहनमघवा द(ह)रश्व दशभिः श्रोत्र (विधिश्वाष्टभिः येषां कीर्तिकथां सुधाधिकरसां पातुं प्रवृत्ता समं ॥ ते श्रीवाचकपुंगवास्त्रिजगतीविख्यातधामाया कल्याणाद् विजयाह्वया कविकुलालंकारतां भेजिरे ॥१०॥ हैमव्याकरणे कोपल इवोहीतं परीक्षाकृतः । पर्येक्षन निबदरेखमखिलं येषां सुवर्णे वचः ।। ते प्रोन्मादिकुवादिधारणघटानिर्भदपंचाननाः भीलाभादविजया(होया मुकृतिनः प्रौडाश्रयं शिप्रियुः ॥ ११ ॥
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy