SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [76. चक्रेश्वरीत्यारोपितापराभिधानहिंस्र कालिकादेवीस्तुतिकृतदृष्टयः अत एव परमार्थ्यादसम्पदृष्टयः । आभिनिवेशिकमिध्यात्वावेशत मोग्यालु प्तसदृष्टय उत्सूत्ररूपकस्बेन सर्वथा कुनय इव प्रलपन्ति केचित् यथा । etc. fol. ro ततश्वौपग्रहिकलिंगधारणं श्राद्धानां विधिरेव । लिंगसाधर्मिकत्वनिषेधस्तु तेषां सशिखाकत्वादिति सुव्यवस्थं ॥। 128 बड़ा से (से) णं खुरमुंडए वा । लत्तसिरए वा महिमावारमंडगं (गनेछ । दशासूत्रे ऽध्य || ६ || गहिआयारभंडगं साहुलिंगं रउहरणपात्रादि विभाषा । मेवच्छ्रं साधुरूवसरिसं । दशा० अध्य० ६ चूण्ण । तथा - मेघोऽभ्यधात् तर्हि तातानीयतां कुत्रिकापणात । रजोहरणपात्रादि । मह्यं दीक्षा जिघृक्षवे ॥ ६८७ ॥ श्री हेमचन्द्रकृत त्रिषष्टीय भीवीर चरित्रषष्ठमर्गे । etc. fol. 3b इति श्री' तपा' गच्छ नायक । etc. up to अंचलमतदलनप्रकरणे । This is followed by the line as under : मुखवस्त्रिकासिद्धिरूपः प्रथमोऽधिकारः ॥ श्री fol. 4b इति श्री' तपागच्छप्रभु | etc. up to ( अं ) चलमत दलमप्रकरणे । This is followed by the line as under : श्रादप्रतिक्रमणस्थापनाचार्यसिद्धिरूपो द्वितीयोऽधिकारः ॥ श्री अथ प्रतिवादिनि पुस्तकाऽयोगं दृष्ट्वा एवा इंडिकाः सर्वाः कल्पिता एवेत्याचक्षीथास्तर्हि सर्वो ( s) प्यागमः सर्वमाईतशासनं । सर्वे पुस्तकाः कल्पितान्येवेति प्रलापी कश्चिन् मिथ्याहरा पापी स कथंकारं प्रतिषेध्यो भविता किचात्मनि द्वैतीथी ( यि ) कमतविलोप भयमवगणय्येत्थममिदधीथा इयं तमागम सागरमवगाहमानेरप्यस्माभिरीष्टक्षाणि इंडिकाक्षररत्नानि कापि न व्यलोक्यत इति चेत् तर्हि सद्रष्टुरेषांध्यदोषा यत् सदपि न लक्ष्यते । किं च सर्वो(s) प्यागमो ऽवगाढ पवेत्यभिमानाचे मुंचे। तदा 'शठस्तु हठकर्मणा लुठति पादपीठे पर मिति न्यायात् । ब्रूहि । स किं संकलो (s) प्यवगाढ] उता (? त) विद्वामानिको । न तावत् सकलस्तस्याभावात् । नापि वार्त्तमानिको यतः स सूत्रतोऽतो वाऽवगाहांचक्रे न तावत् सूत्रत (:) सू (ख)त्त (त्र) इंडिका परिज्ञानाभावान्यथानुपपत्तेः नाप्यर्थतस्तद्रव्याख्यातृभीरिभद्रसूर्यभयदेवसूरि श्रीमलयगिर्यादिपूर्वश्रुतधरपरंपरायास्तत्कृत वृत्तिभाव्य टिप्पन कचूर्ण्यादीनां चानभ्युपगमात् तदर्थापरिज्ञामेन तस्यावगाहनासंभवात् । इति न भवतो वार्त्तिमानिकस्पाप्याममस्याप्यावगाहनं । अस्तु वा तदवगाहनं परं स कियत्प्रमाणः । fol. sa
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy