SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 120 Jaina Literature and Philosophy [70 (text) leaf 9. (तृतीयकारिका) प्रत्यक्षं विशवं ज्ञानं मुख्यसंव्यवहारतः। परोक्षं तेषु विज्ञानं प्रमाणा इति संग्रहः॥ (com. ) leaf 315 विशेषेऽनुगमाभावात् सामाम्ये सिमाधनात् । तद्वतोऽनुपपन्नत्पादनुमानकथा कुतः? ।। साहचर्य च संवन्धि विस्रम्भ इति ...त। शतकृत्वोऽपि तदृष्टं व्यभिचारस्य संभवात् ।। etc. Ends.- (com.) leaf 260* भव्यः पञ्च गुरूस्तपोभिरमलैराराध्य बुद्धागमं तेभ्योऽभ्यस्य तदर्थमर्थविषयाच्छन्दादपत्रंशतः। दूरीभूततदात्मकादधिगतो बाघाकलषं पदं लोकालोकन ... ... बलप्रज्ञाजिनः स्यात् स्वयम् ।। प्रवचमपदानेभ्यः स्वार्थास्ततः परिनिष्ठिता___ नसकदवबुद्धद्धारोधाद् खुदोहतसंशयः । भगवदकलानां स्थानं सुखेन समाश्रितः कथयतु शिवं पन्थानं वः पदस्य महात्मनाम् ॥ लक्षणसंख्याविषयफलोपेतप्रमाणनयनिक्षेपस्वरूपके हेतु(?)बादरूपे अगम्यगुरूपदेशपरंपरातो यथावदधिगते परमपकर्षणाभ्यस्ते सत्यात्मनो जिनेश्वरपदाव्याप्तिलक्षणा स्वार्था संपत्तिर्भवति । तत्संपत्ती च मुमुक्षुजनमोक्षगार्गोपदेशद्वारेण परार्थ संपत्तये असौ जेष्य(?)त इति ॥ ॥ इति म ... कलशशाकूमनुस्मृतप्रवचनप्रवेश समाप्तः ॥ बोधो मे न तथाविधोऽस्ति न सरस्वत्या प्रदत्तो प(व)र: पार्य. (साहाय्यं ) च न कस्यचिद् वचनतोऽप्यस्ति प्रबन्धोदयः। यत् पुण्यं जिननाथभक्तिजनितं तेनायमत्यद्भुतः ___ संजातो निखिलार्थबोधनिलयः साधु प(प्र! ) साधा(दा)त् पपरः ।। कल्याणावसथः सुवर्णरचितो विद्याधरैः सेवित स्तुशागो विबुधप्रियो बहुविधश्रीतो(को)गिरीन्द्रोपमः। 'भ्राम्य. न बृहस्पतिप्रभृतिभिः प्राप्तं यदीयं पदं ... न्यायाम्भोनिधि म. मश्वरमसौ स्थे(?)यात् प्रबन्धः परः ॥ मूलं यस्य समस्तवस्तुविषयं ज्ञानं परं निर्मलं बु(नं ) संव्यवहारसिद्धमखिलं संवादि मानं महत् । १ भ्राम्यद्भिर्न । २ मन्थनश्चिरमसौ।
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy