________________
110
Jaina Literature and Philosophy
[ 67.
इति श्रीप्रभा चंद्रविरचिते प्रमेयकमलमार्त्तडे परीक्षामुखालंकारे षष्ठः परिच्छेदः समाप्तः ॥ छ ॥
गंभीरं निखिलार्थगोचरमलं शिष्य प्रबोधप्रदं
यद् व्यक्तं पदमद्वितीयमखिलं माणिक्यनंदिप्रभोः । तद् व्याख्यातमदो यथावगमतः किंचिन्मया लेस (श)तः
स्थेया बुद्धधियां मनोरतिगृहे चंद्रार्कतारावधि ॥ १ ॥ मोहविनास (श) नो निखिलतो विज्ञानशुद्धिप्रदो यानंतनभोविसर्पणपटुर्वस्तूक्ति भाभासुरः । शिष्याब्जप्रतिबोधने समुदितो यो(s) द्रे: परीक्षामुखा
ज्जीयात् सो (S) त्र निबंध एवं सुचिरं मार्त्तडकल्पो (S) मलः || २ || गुरुः श्रीनंदिमाणिक्य (क्यो ) नंदिताशेषसज्जनः । नंदता (द) दूरितैकांतरजाजैन मतार्णवः ॥ ३ ॥ श्रीपद्मनंदिसिद्धांतशि (च्छि )ध्योऽनेकगुणालयः ।
प्रभाचंद्रः (चि)(वि) रं जीयान् रत्ननंदिपद (दे) रतः ॥ ४॥ छ ॥ इति श्रीप्रमेयकमलमार्त्तडग्रंथ समातः शुभं भूयात् ॥ छ || श्री | etc. संवत्सर १७९५ भाद्रपदमासे कृष्णैकादशी तिथ ' सवाई जयनगरे ' लिखाप्य भ० महेंद्रकीर्तिकस्य मौजीरामघट्टापितं ॥ श्रेयं अयं करोली ' मध्ये 'अजमेरि 'पट्टाम्नायवर्ती सूरिरामकीर्ति पं०लछीराम मनालाल लक्ष्मीचंद्र रामचद्रकस्य कन्हीराम' सोगाणी 'गोत्रक्षीरचंद्रेण घट्टापितं सवत् १८९५ वैशाखसुदि ३ अक्षयतृतीयायां रामकीर्त्तिकस्य पठनार्थे । ' चंद्रप्रभजिनागारे चटापितम् ।।
।। संवत् १७९५ वर्षे मासोत्तमभाद्रपदमासे शुक्लपक्षे एकादशीतिथौ 'सवाईजयपुर ' नगरे सवाईजयसिंहजीराज्ये प्रवर्त्तमाने श्रीमच्चंद्रप्रभजी - चैत्यालये ऽनेकविध महिमोपेते श्री 'मूल' संघेन 'नया'म्नाये' 'वलात्कार' गणे 'सरस्वती' गच्छे श्रीकुंदकुंदाचार्यान्वये भट्टारकश्री सुरेंद्रकीर्त्तिस्तत्पट्टे भट्टारक श्री जगत्कीर्त्तिस्तत्पट्टे मट्टारक जिच्छ्री देवेंद्र कीर्त्तिजित् तत्पट्टोदयाद्रिदिनमणिल्यो भट्टारकजिच्छ्री १०८ श्रीमन्महेंद्रकीर्त्तिजित् तदाम्नाये 'पंढेलवालान्वये 'बावडा ' गोत्रे साहजी श्रीलक्ष्मीदासजी तद्भार्या लक्ष्मादे
पुत्रौ द्वौ प्रथमपुत्र साहजी श्री लूणकर्णजी तद्भार्या रयणादेतत्पुत्रौ द्वौ प्रथमपुत्रसहजी श्रीमौजीरामजी तद्भार्या महिमादेतत्पुत्रा षष्ट प्रथमपुत्रचिरं रिषभदासजी तद्भार्या रायवदे तत्पुत्रचिरंजीव सवाईराममौजी1-2 For information about these in French see La Religion Djaīna pp. 61-62.