SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 78 Jaina Literature and Philosophy 1420 ! 42. Begins.— (text) fol. ;D ...... स्वस्ति श्रियां यस्य पदं प्रमाण. . . प्रकाशमावि कुरुते मतं मतं ॥ उपास्महे तं प्रणिधानसस्थितं । । ज्ञानात्मकं शांतिजगत्त्रयेश्वरं ॥१॥ " - (text) fol. 24 प्रामाण्यहेमेश्वरसनिकर्ष पोते क्षिपत्येष तबारियो(यो)गः ।। त्वदर्शितं न व्यभिचाररधं । ददर्श जात्यंध इवापि पश्यन् ॥ २॥ , - (com.) fol. 1 || सरस्वत्यै नमो नमः ॥ सरस्वत्या पदववं नमस्कृत्य पुनर्सरोः। श्रीप्रमाणप्रकाशस्य वृत्तिं कुर्वे यथामतं ॥१॥ .... इह स्वपरिच्छित्तिजननसमर्थप्रमाणलक्षणव्युत्पादनाय प्रमाणप्रकाश चिकीर्षुः प्रकृतशास्त्रपरिसमाप्तये लौकिकावगीतशिष्टाचारावबोधितकर्त्तव्यताकं प्रस्तुतस्तुतिकश्रीशांतिजिननामांकितप्रथमकाव्येन मंगलमाचरति ॥ etc. Ends.- (text) fol. 30 . अध्यापि चेद् द्रव्यमहो ततः किं मनस्तथा लोक इहेदमंबक।। एतत्त्रयस्यापि च तत्र संनिधि घंटादिवद्विद्यत एवं यस्मात् ॥ ६॥ .,-(com.) fol. 3 व्याख्या । चेद्यद्यव्यापि द्रव्यं गगनसनिकर्षेण तत्प्रमोत्पादे सहकारि कारणं स्यादिति ब्रूषे । मनस्तथेति तत्सहकारि किं ममो चालोको वा अंबकमिति चक्षुर्वा सहकारि स्यात् नैतत्पक्षत्रयमपि संगच्छते । यदस्तदानीममीषां त्रयाणामपि घटनिकर्षवत सांनिध्यात् । न च मनसा सह तदानीं चक्षुःसंनिक भाषेण आत्मा मनसा सह संयुज्यते मन इंद्रियेणेत्यादि प्रक्रियास्तत्रासंभवेन विद्यमानेनापि संनिकर्षेण न गगनविषयकप्रमोत्पाद इति वाच्यं मनसः शरीरपरिमाणकत्वे ज्ञानेंद्रियसंनिकृष्टत्वात् । प्रयोगो यथा मामामध्यमपरिमाणाधिकरणं पृथिव्यादिपरमाणुचतुष्टयव्यतिरिक्तत्वे सति प्मे(?)विभु त्वात् य॥ Reference:- Both (?) are published.
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy