SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ܐܪ Jaina Literature and Philosophy स्याद्वादरत्नाकर इत्यस्ति तके (? कों) मि (म) हत्तमः । वादिवृंदारक श्रीमद्देवखारविनिर्मितः ॥ ४ ॥ श्रीदेवसूरिशिष्येंद्रैः श्रीरत्नप्रभसूरिभिः । तत्र टीका लघुश्व रत्नाकरावतारिका ॥ ५ ॥ ग्रंथस्यैतस्य भागौ द्वौ सुगमावंतरांतरा । भागास्तु विषमाः प्रायसो (शो) मंदमेधसां ॥ ६ ॥ अतोऽहं विवृतिं तत्र कर्तुमिच्छामि किंचन । तनोतु मयि सान्निध्यं श्रीमती भाषितेश्वरी ॥ ७ ॥ व्याख्येयपदमत्यंतं तद्व्याख्यानं तु तत्परः । . एष एव क्रमः शास्त्रे सर्वत्रास्मिन् भविष्यति ॥ ८ ॥ आघ्राय पुस्तकं येऽत्र सर्वज्ञाः स्युर्जयंति ते । किंचि (ज) ज्ञजनबोधेन सफलोऽयं मम भ्रमः ॥ ९ ॥ ग्रंथारंमे शिष्टसमयपरिपालनाय ग्रंथ देवगुरु से द्धांतानां क्रमाश्रम स्कारना (मा)ह | etc. fol. 3b समाप्तः प्रथमः परिच्छेदः ।। 6 द्वितीयपरिच्छेदे स्थलसंख्या | etc. 8 तृतीयपरिच्छेदः ॥ 8 इति तृतीयपरिच्छेदवादसंग्रहः ॥ 11 चतुर्थपरिच्छेदे वादस्थलानि ॥ etc. एवं " ,, 14 एवं पंचमपरिच्छेदे वादाः सप्त || 29 "3 " 15 इति षष्ट (ठ) परिच्छेदः । etc. एवं एकादश ॥ छ ॥ छ ॥ " 17 इति सप्तम परिच्छेदे वादसंग्रहः ॥ एवं त्रयोदश ॥ छ ॥ छ ॥ " 38 Ends. fol. 17th अनित्यत्वस्य दोषमात्रेण यदि पराजयप्राप्तिरित्यतो (S) ग्रे तदेति । शेषः पराजयाय कल्पेरन्निति । ननु तथेति ज्ञातव्यं । अथ कथमित्यादिपरः कस्यायं संदेह इत्यादि सूरिः । आशावास इत्यादिपद्ये प्राजापत्यमिति पुरोधस्वं । समाप्तमष्टमपरिच्छेदविवरणं । तत्समाप्तौ च रत्नाकरावतारिका - पंजिका सिद्धिसौध मध्यमध्यासामास ॥ छ ॥ श्रीस्थूलभद्रवंशे 'हर्षपुरीये' क्रियानिधो गच्छे toursश्वर्या दत्तवरः षष्ठपारणकी ॥ १ ॥ श्रीगुर्जरेंद्र कणद्वघोषित 'मलधारि' विशदवरबिरुदः । श्री अभयदेवसूरिर्निरीह चूडामणिस्दीपिः ॥ २ ॥
SR No.018124
Book TitleDescriptive Catalogue Of Manuscripts Vol 18 Part 01
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1952
Total Pages540
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy