SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 381. ] The Svetambara Works चरितं कल्पितं वा (चा) पि द्विधोदाहरणं मतं । परस्मिन् साधनायार्थस्यौदनस्य यथेंधनं ॥ १७ अथवा उक्तं ॥ अनादिनिधने काले जा (जी) वानां चित्रकर्मणां । संविधानं हि तवास्ति संसारे यत्र (न) संभवेत् ॥ १८ अतो ( s) स्मिन् ग्रंथे यन्न्यूनमधिकं वा कृतं मया । तदप्यनेनाधारेण तत् क्षेतव्यं मया ( मा ) खिलं ॥ १९ श्रीपार्श्व (र्श्व)चरितं तैस्तैर्वर्णितं यन्महात्ममिः । इच्छं (त्थं ) मया ( s) पि यत् तत्रोपक्रांतं धाष्टर्यमेव तत् ॥ २० किंच उत्तुंगतुंगचैत्यानि महेभ्यैः कारितानि चेत् । तद् देवकुलिकामप्य? ल्पधनो न विदधाति कं ( किं ) ? ॥ २१ पूजिता यदि देवेंद्रैर्जिना मंदारदाममिः । पूजयंति न किं तत् तान् मर्त्या मे रुचकादिभिः ? ॥ २२ अथा (ध्वा) नमवतीर्णा यं गुरुगत्या महागजाः । न संचरति किं तत्र करिपोतः स्खलद्गतिः ॥ २३ तन्मया (s) पि प्रभोर्भक्तिप्रकर्षवशचेतसा । चरित्रं चरितं संघानुमतं च न दुष्यति ॥ २४ यत्र किंचिन्मूढत्वादलीकं प्रथितं भवेत् । सर्व मयि कृपां कृत्वा संशोध्यं तन्मनीषिभिः ॥ २५ निशम्य सम्यक् श्रीपार्श्वस्वामिनश्चरितं वरं । भाविकैस्तत्तात्पर्यार्थो धारणीयः सदा हृदि ॥ २६ यतः । गुरुमेघवां बिभ ( ) तत् स ( रो ) वत् कमलौद्वलः । दृश्यते स्फुटमुत्तानस्थलवन्नु रजोमयः ॥ २७ अंगं लवादपि यथा- पटुतां सुधायाः कल्याणतां भजति सिद्धरसस्य लोहं । सच्चंदनसा (स्य) हिमतामतितप्ततैलं । जीवस्तथा जित (न) मतस्य हि सिद्धिभाव ( म् ) ॥ २८ ड( द ) शभवचरपत्रं पार्श्वभर्तुश्चरित्रं कमलमुदयनालं पुण्यलक्ष्मीविशालं । 11 [J. L. P. ] 81 S 10 15 20 25 30
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy