SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 74 Jaina Literature and Philosophy [378. श्री'कोटिका'ख्यगणभूमिरुहस्य शाखा ____ या मध्यमेति विदिता विटपोपमे(s)स्याः श्री प्रस्न(न)वाहन'कुले सुमनोमिरामः ख्यातो(s)स्ति गुच्छ इव 'हर्षपुरीय'गच्छः ॥ १ तत्राजनि श्रुतसुधांबुधिरिंदुरोचिः स्पर्द्धष्णुकीर्तिवि(वि )भवो(S)भयदेवसूरिः शांतात्मनोप्प(ऽप्य)हह नि()स्पृहचेतसो(s)पि यस्य क्रिया(5)खिलजगजयिनी बभूव ॥२ बद्धक्रीड इवावतीर्य परमाघातिविवित्तेः क्षितौ । तत्पद्य(हां )व(ब)रचंद्रमाः समजनि श्रीहेमसूरिप्रभुः चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ विश्वेषामपि लेमिरे तनुभृतामायूंषि वृद्धिं पुनः ॥३ तस्य पदे मदनादिद्वेषी जयी विजयसिंहमूरिरभूत् । यद्वपुषि स्पर्धाभूल्लावण्यामृत......'४ श्रीचंद्रसूरिरभवत् तदीयपदभूषणं गुणैकनिधिः विद्यायाश्च मदस्य च येन वितेने चिरवियोग(:)॥५ धर्मज्ञानविवेकसंघ(य)मतपःसंकेतकेलीगृहं स श्रीमान् मुनिचंद्रसूरिरभवत् तत्पट्टभूषामणिः । ब्रूमः...करपुष्करस्य महिमां......किं ना......रभे गण्यंते बत मादृशा अपि जनैः संख्यासु संख्यावतां ॥ ६ श्रीदेवप्रभसूरिर्बभूव तञ्चरणकमलरोलंबः । येन कलैः कीर्तिरवैरमितो मुखरीकृतं भुवनं ॥ ७ ... ...सूरिपट्टे श्रीदेवानंदसूरयो(s)भूवन् । ......मेधा । ८ तेषां कल्प ...... विं तस्मे वैहासिका दादेशात् कविमार्ग ॥ वल्लने कलानि ...... श्रीदेवप्रभसूरि ...... – किम प्ये तन्त्र द्विबुधाविशिष्य......योल्लसार्थमनथ्यते ॥९ श्रीयशोभद्रसूरीणां तथा ब्या(पृ)ता दृशः यच्छे तदगमत् सर्वविद्वलोकविलोक्यतां ॥१०॥ 30 1 The corresponding portion of the fol. is worn oub.
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy