SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ S 10 IS 20 25 Jaina Literature and Philosophy [ 377. Subject. Narratives pointing out the importance of some of the parvans (holidays) and the tithis. There are quotations in Prakrit and Sanskrit. 72 Begins. fol. 14 ६० ॥ सयल कलाणनिलयं नमिऊण वद्धमाणपयकमलं । पव्वतिहीए वियारं वुच्छामि जहागमे भणिओ ॥ १ 'रायगिहे ' ' गुणसिलए' समोसढं जिणवरं महावीरं । पुच्छ गोयमसामी सुरनरखयरिंदय ( प ) रिवरियं ॥ २ तेलोक्कनाह ! साहमु (सु) कत्तिय पव्वणि ? किं फलं तेसिं ? । तब्भंगे को दोसो ? भणइ जिणो गोयमा ! सुणसु ॥ ३ संवच्छर चाउम्मासिएस अट्ठाहिया सुयतिहीसु । सग्वायरेण लग्गईं जिणवरपूयातवगुणेसु ॥ ४ व्याख्या ॥ संवत्सरः पर्युषणां चतुर्मासिकत्रिकं वर्षमध्ये चतुःपर्व्वदिनानि तथा ( s)टाका श्रुततिथिषु पंचमी एकादश्याराधनं शुक्लपक्षे शेषं व्यक्तं ॥ तथा ॥ अट्ठमिचाउसि पुनिमा य तह ( 5 ) मावसा हवइ पुवं । मासंमि पव्वछक्कं तिनि य पब्वाई पक्खमि ॥ ५ पव्वतिहीए वियारे दिहंतो रयणसेहरनिवस्स । सम्वासि पुच्छाणं उत्तरहेतुं भणइ नाहो ॥ ६ अस्य कथा चिरंतनग्रंथस्य दुरवगमत्वात् प्राकृतत्वस्व । चंपूकाव प्रपच्यते । तथाहि ॥ अस्ति 'जंबूद्वीपे 'भरत' क्षेत्रे समग्रनगरगुणप्रवरं 'रत्नपुरं ' नाम नगरं etc. Ends. fol. 10a दयावर्द्धनविशेनोद्धृतैषा प्रचुरा कथा | समयांबुनिधेर्मध्याद्धरित्र्यां जयताच्चिरं ॥ This is followed by the lines as under : श्रीपर्व्वतिथिदिनविचारे महाप्रतिबोधदायिनी श्रीरत्नशेखरनरेंद्ररत्नवतीकथा समाप्ता इति ॥ छ ॥ शुभं भवतु ॥ छ ॥ ॥ छ ॥ कल्याणमस्तु ॥ छ ॥ छ ॥ छ ॥ छ ॥ 30 Reference.-- For additional Mss. see Jinaratnakośa ( Vol. I, pp. 240 and 328).
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy