SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ 361.] The švetāmbara Works 51 इति श्रीमत्'तपागच्छे । भट्टारकश्रीहीरविजयसूरिविजयराज्ये आ०श्रीविजयसेनसूरियौवराज्ये पं०श्रीदेवावजयगणिविरचिते । गग्रबंधे श्रीरामचरित्रे श्रीरामनिर्वाणगमनो नाम दशम सर्गः ॥ १०॥ समातं चेदं रामायणं । श्री इदं रामायणं प्रायेण । श्रीहेमाचार्यकृतरामायणं उपजीव्य मया कृतमिति । संस्कृतभाषायैव लिखितं । सत्यपि प्राकृतपद्यबंध- 5 चरिते । तथा सत्यपि संस्कृतपद्यबंधचरित्रे । मया आत्मविनोदार्थ कर्मक्षयार्थ च गद्यबंधेन कृतमिति ॥ ७॥ ___ स्वस्तीश्रीमत् तपा'गच्छे भट्टारकयुगप्रधानश्रीविजयदानसूरिशिष्यआचार्यश्रीराजविजयसूरिशिष्यपंडितश्रीदेवविजयगणिभिर्विरचितं ॥ समाप्तं चेदं श्रीरामायणं । ७ ।। संवत् १६५२वर्षे अश्विनमासे । कृष्णपक्षे 10 दशम्यां तिथौ गुरुपुष्ययोगे । श्रीमन्मरुस्थल्या ज्येष्टस्थित्यां स्थितेन । पं०श्रीदेवविजयेन 'श्रीमालपुरे' नगरे श्रीमदकब्वरराज्ये विरचितं श्रीरामायणं प्रत्यक्षरं निरुपास्य । ग्रंथमानं विनिश्चितं । सम्यक् गणनया ज्ञेयं । श्लोकपंचसहस्रकं ॥ १ पदक्षरपरिभृष्ट मात्राहीनं च यद् भवेत् । 15 क्षतव्यं तदू बुधैः सर्व कस्य न स्स्वलना भवेत् ? ॥२॥ अक्खरमत्ताहीणं । जं चिअ पढिअं अयाणमाणेण । तं ख मह मज्झ सव्वं । जिणवयणविणिग्गया वाणी ॥३ इति प्रशस्ती॥ श्रीवाचकाग्रेसरधर्मसागर क्रमाब्ज गैर्बुधपद्मसागरैः। एतच्चरित्रं स्वधिया सुशोधितं वचस्विवाच्यं भवतु श्रियांय ॥१ इदं बुधैर्वाच्यमानं चिरं जयतुः ॥ ७ ॥ यादृश्यं पुस्तके द्रष्ट्वा । ताद्रश्य लषितं मया। यदि शुद्धमसुध वा मम दोषो न दीयते ॥ १॥ श्री'वृद्धतपा'गच्छे भट्टारकश्रीपश्रीधनरत्नसूरि । तशिष्यपं०. श्री३भानुमेरुगणि । तशिष्यमहोपाध्यायश्री१माणिक्यरत्नगणि तत्शिष्यपं० श्रीदयासुंदरगणि । तशिष्य सदा आज्ञाकारी मेघसुंदरलिखितं ।। संवत् १६७८वर्षे पोसमासे शुक्लपक्षे सप्तमीदिनौ रविवासरे। 30
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy