SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 24 __Jaina Literature and Philosophy [341. 10 Age.- Samvat I429. Author.- Manikyadeva alias Manikyacandra Suri of Vata gaccha. Subject.- The story of Nala and Damayanti. This is narrated in Jo skandhas divided into 100 sargas. For details see HSLJ (Vol. II, pt. I, pp. 72-74 ). Begins.- fol. 63. लिनो हर्ष किं हरस्य करिष्यति। १६ ॥ निर्मर्यादं विनिर्मुक्ते वरुणेन महार्णवे । जलांजलिक्रिया नूनं जगतो(s)पि भविष्यति ॥ १७ इत्थं दिक्पालकोपेन त्वदनादरजन्मना । असावकालकल्पांतस्त्वनिमित्तमुपस्थितः ।। १८ etc. Ends.-- fol. 218 एतत् किमप्यनवमं नवमंगलांक साहित्यसारविदुषा कविना कृतं यत् । तस्यार्यकर्णनलिनस्य नलायनस्य स्कंधो जगाम दशमः शमसंभृतोऽयं ॥ २२ उत्पत्तिदौत्यवरविरशीलशूचा संयोगराज्यभवनिर्वहणाभिधेयाः । स्कंधा भवंति दश यस्य नलायनस्य पूर्ण तदेतदधुना धनदप्रसादात् ॥ २३॥ शतसगर्ग नलायनं ॥ १०० संख्या ॥ समाप्तं चेदं नलायनं नाम कुबेरपुराणं शुकपाठ इति ॥ छ ।। श्लोक ५१ एवं दशमस्कंध १४३ अनुष्टुप ॥ एवं सर्वग्रंथ संख्या ४२२४ यावद व्योमसरःक्रोडे राजहंसौ विराजतः । विबुधैर्वाच्यमानैषा तावदतु पुस्तिका ॥ १ उदकानलचौरेभ्यो मूषकेभ्यस्तथैव च। रक्षणीया प्रयत्नेन एवं वदति पुस्तिका ॥ २ भग्नपृष्टिकटिग्रीवा वक्रदृष्टिरधोमुखी। कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ ३ यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥४
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy