SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 388 Jaina Literature and Philosophy [612. Ends.- fol. 15" इति भणन् गतो निजस्थानं तापसः । श्रेष्ठिना चिंतितं । निश्चितं अयं महानैमित्तिको मुनिः । तत् अनेन ज्ञानबलेन किंचित् अस्माकं रष्टं अकुशलं । ततो न्याकुलचित्तेन अस्मत्तातेन तस्य मंते गत्वा एकांते तापसः पृष्ठः । तत स्तापसः प्राह । किं करोमि । एकतो The Ms. ends here. Reference.- For comparison see Nos. 337 and 338 and for additional __Mss. see Jinaratnakosa ( Vol I, p. 205). s 10 19 नागदत्तकथा Nāgadattakathā No. 613=344 (a) 1201 (b). 1887-91. Extent.- fol. Io* to fol. It'. Description.- Complete. For other details see Parva-tithi-vicara (No. 377). Author.- Unknown. Subject.-A story of Nagadatta, son of Nagacandra, a resthin. It points out the influence of a penance lasting for 8 days. Begins.- fol. 10 ॥ ५ ॥ तपः सर्वाक्षसारं वशीकरणवागुरा। कषायतापमृद्वीका कर्माजीर्णहरीतकी ॥१॥ अत्र तपोविषये दृष्टांतः । अत्रैव भरते 'कुसुमपुरं' नाम नगरं, तत्र नागचंद्र इति नाम श्रेष्ठी वसति । तस्य नागदत्तनामा पुत्रः । विनीत() सततोत्साही मातृपितृप्रियः सुधीः । पुण्यवान् सुकृती दक्षः सुतो भाग्येन जायते ॥ etc. Ends.- fol 11 निजमातृपि मौलितो नागदत्तः प्रवहरणानि आगतानि ।वर्धा पनकं बभूव । नागदत्तेन जिनप्रासादः कारितः । तत्र जिनप्रतिमा स्थापिता। स्वयंकारितप्रासादे त्रिवेलं याति । तत्र जिनबिंबे पूजां रचयति । पुण्यं कुरुते । अष्टान्हिकाता(त)पविषये नागदत्तकथानकं ॥ ढ ॥ Reference. - There is one Ms, of Nāgadattakathā in the Limbdi Bhandara ( No.770). Is that work same as this No. 613. 20
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy