________________
336 ___Jaina Literature and Philosophy [570.
___यदि वस्तेय इति संबोधनं नटानां परलुटकोनां विरतेरंशश्य मात्रस्याच्यभावात् । न जानासि स्वामिध्यानयाथार्थ । भात्मनामसत्पामि | etc.
जहि जज्झितो सि नु दुयज्झुवाणो जणो रमइ संभूसिओ विवहसहिरासैहियामरजणो।
जत्थ उ फलइ कलइ सुरा नयरालोओ घणो ॥ १३ etc. Ends.-- ( text ) fol. 1276
ते महसम्वे etc. up to सया वंदे ॥ १४९॥ जिणदत्तगु(ग)णिगुणसयं सप्पन्नं सोमचंदबिंबिं वा (ब) ॥
भग्वेहि भणिज्जतं भवरविसंतावमवहरउ ॥ १५० ॥ 10 -(com. ) fol. 128° सोमचंद्रबिंब द(व) सोमसी(शी)तलस्वभावं नयनाहादकं
यचंद्रबिंबिं(ब) । अमृतकिरणमण्डलं तदिव । यथा किल चंद्रमण्डलं भीष्मभीष्मोध्मसंतप्तं निखिलमपि जगत् 'क्षीरसमुद्राविसृचरक्षीरपरंपरायणमाणामृताईकौमुदीधवलपट्टेनाच्छाद्य मूर्च्छदनुच्छा(?)मृतरश्मिच्छदाभिर्निर्वापयत्येवमेतदपि प्रकरणं गणधरगुणस्मृतिपुरःसरं सुस्वरं संवेगसारं निरुद्धाशुद्धबुद्धिप्रचारपव्यमानं समानं भवोद्भवमीमनिःसीमजन्मजरामरणरोगशोकदारिखदौर्भाग्यादिकृतवित्तखेदविच्छेदमुद्यन्मेदस्विप्रमोदसंपादनेनापनुदतीत्यर्थः । अत्र []जिणदत्तगणीति कविना श्लिष्टं स्वनाम निर्दिष्टं तत्राचायमर्थः जिनदत्तगणिन जिनदत्ताचार्य इत्यात्मसंबोधनं । गुणशब्देनादावुपलक्षित गाथानामिति दृश्यं गुणशतमिति अग्रे तु यः पूर्व प्रतिपादितः स एवार्थ इति गाथार्थः ॥ १५०॥
इति श्रीजिनदत्तसूरियुगप्रवरविरचितस्य श्रीगणधरसार्धशतकास्यप्रकरणस्य वृत्ति() समाता ॥ छ । जज्ञे श्रीजिनदत्तसूरिसुगुरोः पट्टाचलोद्योतन
स्फूर्जज्ज्ञानरुचिप्रतानतनुतानीतानतोद्यत्तमाः। . सूरिः श्रीजिनचंद्र इत्यपमलप्रचित्सुवृत्तानुल:
सौदर्यादिकवर्य निर्मलगुणैश्वित्रायितक्ष्मातलः ॥ १ ॥ तस्याभूद् भूपमूद्धोद्भटमुकुटतटीकोटि(घ)टांविष(प)मः
शिष्यः शास्याबुधोधै जिनपतिरिति सन्नामतः सूरिरुचैः विख्यातः क्षोणिपीठे सुविहितयतिराट्...चक्राधिनाथ
श्छंदो(s)लंकारतर्कप्रमुख निखिलसइंथविस्तारितार्थः ॥ २ ॥