SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 810 5 Jaina Literature and Philosophy [352 Begins.- fol. 1 ॥ महोपाध्यायश्रीश्री१०८श्रीश्नीमेघविजयगणि । तशिष्यपंडित श्रीपश्रीमेरुविजयगणिगुरुभ्यो नमः ॥ सरस्वत्यै नमः॥ श्रीनाभेयजिनो जीया(त् ) कल्याणश्रीनिकेतनं ।। यं वासुधाजयादिक्षुरसः शिवाय पारणे ॥ ॥ etc. Ends.- fol. 1026 अहंकारोऽपि बोधाय रागोऽपि गुरुभक्त। .. विषादः केवलायाऽभूत् चित्रं श्रीगौतमप्रभोः ॥ ४६॥ धृत्वा द्वादश वर्षाणि कैवल्ये स्वायुषः क्षये। सुधर्मणे गणं दत्वा गौतमोऽगान्महोदयं ॥ ८ ॥ श्रीहेमचंद्रोदितजैनवाक्यां____ भोधेर्विशोधेरिव शुद्धबोधे । उद्धृत्व मेधेन भृते सुधायाः ___कुंभोपमेऽभूद् दशमं सुपर्व ॥ ८८ ॥ सुधर्मस्वामिनः पट्टस्थितौ विंशतिवरसरा।। .. कैवल्ये चाष्टवर्षाणि भुक्त्वा सिद्धिं जगाम सः॥ ८९ ॥ जम्बूर्जम्बू द्वीपभानुः स्वामी सिद्धो जिनादनु । . वत्सराणां चतुःषष्टया तत्पट्टे प्रभवः (३) प्रभुः ॥९॥ शय्यंभवो ४ यशोभद्रः ५ संभूतिविजयस्तथा।। भद्रबाहुः षष्ठपट्टे स्थूलभद्रश्च सप्तमः ७ ।।.९१ ॥ 'महागिरिश्चार्यपूर्वः सुहस्ती चाष्टमे पदे । नवमः सुस्थितो(s)प्यन्यो गणी सुप्रतिबद्धकः ॥ ९२ ॥ इंद्रदिन १०स्ततो दिन्नः११ श्रीसिंहगिरिरित्वतः १२ वज्र(ज्र)स्वामी १३ वज्रसेन१४श्चंद्रः१५ सामंतभद्रका १६ ॥ ९३ ॥ वृद्धदेव १७स्तत: प्रद्योतनोऽतो१८ मानदेववार १९ - मानतुंगो २० वीरसूरि जयदेवो गणापणीः २२ ॥ ९ ॥ देवानंदो २३ विक्रमश्च २४ नरसिंह२५: समुद्रकः २६... मानदेवो२७ऽपि विबुधा(ध)प्रभो २८ नंदो जयादिमः २९॥ ९५ ॥ रविप्रभो ३० यशोदेवः ३१ प्रद्युम्नो ३२ मानदेववार ३३ तत्पट्टे विमलचंद्र ३४ उ(द्द्योतनश्च तत्पदे ३५ ॥ ९६ ॥ . श्रीसर्वदेवः ३६ श्री देवः ३७ सर्वदेवः पुनर्गणी ३० 30 1 आर्यमहागिरिः । 3 जयानन्दः । 2 आर्यसुहस्ती। 4 अस्यापरं नाम 'रूपश्री'।
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy