SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 10 294 Jaina Literature and Philosophy [539. देवदाणवगंधवा(व्वा) जक्खरक्खरअकिंनरा । वंतयाविं नमस्तति । दुष्करं जे करति त ।१। इत्यादिरूपान् २ गास्यामि । त्रिभुवनस्वामिनी सिद्धान्ताधिष्टात्री तत्साक्षिकं यद्यास्यात्तघ । एषा रूपकमाला । शांतरसमयी । पंचमप्रिया सूत्ररागण गीयते । etc. Ends.-- (text ) fol. 7a कुसीलउथापक सीलसंथापक सागरचंद । सूरिराय वा(?वय)णायरी । रयणकीरति गणिचंद । ३१ । समयभगत वर वाचकां । वीरविनेयाणंद। रूपकमाला सीलनी । पभणइ श्रीपुण्यनंद । ३२ । - (com.) fol. 7' तस्य वा. रत्नकीर्तिगणेः शिष्याः । समयभक्तवरवाचकाः श्रीसमयभक्तोपाध्यायाः। तेषां शिष्यो वीरविनेयो गणेशः । तच्छिष्याः श्रीपुण्यनंद्युपाध्यायाः। ते । शीलस्य । रूपकमालामेवं पूर्वोक्तिप्रकारेण प्रभणति । ३२॥ 'वृहत्खरतरे' गच्छे । श्रीजिनचंद्रसूरयः । युगप्रधाननामानो । विजयंते क्रियोद्यताः।। श्रीजिनचंद्रसूरींद्रा ॥ युवराजा जयान्विताः। भूरिसद्भाग्यसौभाग्या । जयंति च यशस्विनः । २ श्रीपूज्यमुख्यशिष्याः । पंडितवरसकलचंद्रगणिदक्षाः । तच्छिष्यसमयसुदरगणिरवचूर्णिण वरामकरोत् । ३ । संवति गुणरसदर्शनसोम(१६६३)प्रमिते च 'विक्रम'देंगे। कार्तिक शुक्लदशम्यां । विनिर्मिता स्वपरशिष्यकृते । ४ श्रीमद्रत्ननिधानाद्वैः । पाठकप्रवरैरियं रम्या रूपकमालाया। अवचूर्णिणरशोधि च । ५॥ इति श्रीरूपकमालावचूर्णिण संपूर्णा । लिखिता च । सं १६६४ वर्षे चैत्रपूर्णिणमायां । श्री'चाटस्त'(?)नगरे। सुभं भवतु लेखकपाठकयोः शिवमस्तु श्रोतृधारकयोः ॥४४॥ Then in a different hand we have :-- - सं १६९५ वर्षे पोषसुदि १४ दिने । 'मांडलि'प्रामे । श्रीसमयसुंदरोपाध्यायैः । पं०हर्षशकुलमुनये प्रतिरियं दत्ता(s)स्ति परं मयि जीवति ममापीना 30
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy