SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 280 Jaina Literature and Philosophy [530. Ends.- ( tabba ) fol. 312 इति श्रीनवपदध्याननइ विप्प(ष)इ राजसिंहसु कथा संपूर्णः ॥ षडावश्यकवृत्तौ सुखबोधिकानामनां इति थकी षष्ठो(s)धिकारः संपूर्णः टबामात्र अर्थ संपूर्णः ॥ लिखितं 'महिलाण'ग्रामे ॥ नवीनकृत टबार्थ । लवलेसमात्र .. Refererence.- No additional Ms. is noted in Jinaratnakosa (Vol. I, p. 331). S 10 15 राजावलीवक्तव्यता Rājāvalivaktavyată No. 531 1392 (159). __1891-95. Extent.- leaf 238° to leaf 240. Description.- Complete so far as it goes. For further details see अर्हत्स्तोत्र ( Vol. XIX, sec. 1, pt. 1, No. 15). Author.- Not mentioned. Subject.- A list of kings commencing with Śreņika and ending with Bhimadeva. I may add that Kuņāla is son of Asoka, grand-son of Bindusāra and great-grand-son of Candragupta, the conqueror of Nanda IX, a king. Begins. - leaf 238° श्रीमहावीरकल्याणके 'भस्मक ग्रहोदये द्विवर्षसहस्रग्रहोदये श्रीराजगृह'नगरे श्रीश्रेणिक इति नाम राजा संजातः ॥ तस्य वंशे नवभिर्नेदैः राज्यं कृतं ॥ एतानुच्छेद्य श्रीचंद्रगुप्तो नाम महाराजः संजातः॥ तदनंतरं अस्यैव सुत(तो) बिंदुसारनामा महाराजः संजातः ॥ तदनन्तरं अस्यैव सुत(:) श्रीअशोकनामा महाराजः संजातः ॥ तस्य सुतः कुणाल नामा पुत्रः संजातस्तदा(s)सौ अंधः संजातः etc. . Ends.- leaf 240• अनंतरं अस्मिन्नेव वर्षे मार्पशुदि ४ उपविष्ठसुतभीमदेवे(व) सुतरवी(क्षे)मराजसुतदेवप्रा(प्र)सादसुतत्रिभुवनपालकुम(मा)रपालदेवे सं १२२९ पौष शुदि १२ निरुद्धं राज्यं कृतं वर्ष ३० मास १ दिन २ अस्यामेव तिथौ उपविष्टः श्रीकुमारपालदेवभ्रातृमिहपालदेवसुतः । अजयपालदेवेन सं १२३२फागुण शुदि १२ निरुद्धं राज्यं कृतं वर्ष ३४ मास २ अनंतरं अस्यामेव तिथौ उपविष्टसुतमूलराजेन सं १२३४ चैत्रशुदि १४ निरुद्धं राज्य कृतं अनंतरं अस्यामेव तिथौ उपविष्टः श्रीभीमदेवो नरपतिः ॥ इति राजावलीवक्तव्यता ॥ छ । - Reference.- This work is not noted in Jinaratnakosa ( Vol. 1).
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy