SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ 515.] The śvetāmbara Narratives 236 Description.- Country paper thin and greyish; Devanagari chara. cters with occasional पृष्ठमात्राs; small, clear and fair handwriting ; borders ruled in four lines in black ink ; red chalk and white paste used; foll. numbered in the right-hand margins; edges of the first fol. slightly worn out; contli- tion on the whole good; complete; extent 960 Slokas. 5 Age.- Samvat 1683. Author.- Unknown. Subject.- Life of Yosobhadra Suri etc. Begins.- fol. 1* ६0 ॥ 'संडेर 'गच्छे पंचशतीयतीशः श्रीईश्वरसूरिनिजायुषो- 10 ऽवसाने षटू वर्षाणि षटूविकृतित्यागं कृत्वा 'मुंडाडके' पुरे स्वशिष्यस्य सूरि- . पदकृते बदीदेवीपात्रेऽवातरत् । अन्यदा देवी पात्रं त्यक्त्वा यावत् प्रयाति तावद् गुरुणा संघाज्ञां दत्वा संस्थाप्येति भाषिता देवि ! मद्गच्छो व्युच्छित्ति गंता न बेति श्रुत्वा देव्योक्तं । etc. Ends.- fol. 22b ब्रह्मचर्यादानावसरे १४शतबद्धपट्टकूलमडिप्रदानं । तेनैव देवगिरौ 15 . प्रासादं चिकीर्षुणा तत्स्थानग्रहणार्थ ५६कोडिद्रव्य स्वामिरामदेनुपमंत्रिहेमादे अवर्जनार्थ । तन्नाम्ना जैकारपुरे वर्षत्रयं यावत् सत्राकारो विदितः । धर्मसिद्ध्यर्थ ॥ सं. १६८३ चैत्र सुदि १ तिथौ गुरुवारे । श्रीजिनराजसूरिविजयिराज्ये । श्री क्षेम'शाखायां । श्रीशिवसुंदरोपाध्यायशि०वा०श्रीपद्मनिधानगणिशि० श्रीहेमसोमगणिशि०वा०ज्ञाननंदिगणिशि०वा भुवन- 20 कीर्तिगणिशि०कुशलविजयप्रमुखवाचनाय लिखितं श्रीस्वर्णगिरौ । ९६० ग्रं.. Then we have the following verses belonging to some other work : श्वानमांसं चितापकं । चंडाली च रजस्वला । भोजः पृच्छति मातंगि ! । किमर्थं दीयते छटा ?" चंडाल्या प्रत्युत्त( त्तरं ) दत्तं ॥ मित्रद्रोही कृतघ्नश्च । ये च विश्वासघातकाः । ते नरा निर्गता मार्गे । तेतै(नै)ता दीयते छटा ॥ २ गोचरं ग्रामसीमं च । वृत्तिलोपं तथैव च । गुरुपूर्वजलोपी च । तेनैताः दीयते छटाः ॥ ३ etc.
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy