SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 503.] The Svetāmbara Narratives 239 Begins.- fol. 1b दान सुपात्रे विशदं च शीलं तपो विचत्रं शुभभावना च । भावार्णवो तारणजानयानं । धर्म चतुर्था मुनयो वदंति ॥ १॥ । ५५० ॥ पात्रदाने 'रंगावती' नगरी लक्ष्मीपतिनृपं । कमला राज्ञी तयोः पुत्रः षट्त्रिंशदंडायुधश्रमवेदिना शब्दवेधी धनुर्वेदी पारगः सर्वविद्याप्रवीणः । सर्वभाषानिपुणः । सर्वविज्ञानवित् २ ॥ कलाकुशलो मेघनादनामा स चान्यदा सवयोमित्रभिः उद्यानभुवं प्राप्तः etc. ... . nds. - fol. 10- इति श्रीगुरुमुषात् स्वपूर्वभवं श्रुत्वा समुत्पन्नवैराग्यरंगः । श्रीमेघ नादो नरेंद्र() स्वपुत्राय राज्यं दत्वा। श्रीजिनप्रासादेषु अष्टाह्निकमहोत्सव साधर्मिमकवात्सल्यं दीनादिदानं च विधाय मदनमंदरीयुतः । प्रवव्राज बहूनि वर्षाणि चारित्रमाराध्य श्रीकेवलज्ञानं च प्राप्य द्वावपि मोक्षं प्राप्तौ । अनंतमव्ययं सौख्यमवापतु(:) । श्रीपात्रदानप्रभवतः महानंदपदं ॥ छ ॥ 15 इति श्रीपात्रदाने मेघनादराज-मदनमंजरी-कथा । विवेकदानशीलप्रभावकथा समाप्तः ॥ छ ॥ श्री राज्ञीपुरे' श्रीशांतिनाथप्रसादात् श्रेयो(s)स्तु । २७६ ॥ श्री ॥छ । पररमणी देषि करि । जे अज्झे लाख धरति । सुकां हाड सीआल जिम लाला पेट भरंति ॥१॥ Reference.- For an additional Ms. see Jinaratnakosa ( Vol. I, ___p. 314). 20 (मेघमालावताख्यानक) ( Meghamālāvratākhyānaka ) [अम्बुदमालिका [ Ambudamālikāव्रतकथानक] vratakathānaka ] 1121. No. 503 1891-95. Size.— 114 in. by 5 in. Extent.- 6 folios ; 9 lines to a page ; 28 letters to a line. 1 This verse seems to be written in a different hand and just above the Actual beginning.
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy