SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ The Svetāmbara Narratives Ullasa I foll. 1 to 40 , II ,4 90 , 120 , IV , 12 , 17. Age. Samvat 1918. Author.-Manikyasundara Sari, pupil of Merutunga Suri of the Añcala gaccha. For his additional works ses Vol. XIX, sec. 2, pt. I, p. 241. Subject.- A story of महाबल & मलयसुन्दरी in prose in Sanskrit. Begins.- fol. 10 ५६० ॥ नमः श्रीसर्वज्ञाय ॥ जातो यः कमलाकरे शुचिकुले श्रीअश्वसेनेशितुः प्रेखद्रोगिफलावलीवरदलः प्रोन्मीलनीलच्छविः। सत्कीर्त्या सुरभिर्ददातु सुमनोराजीवराजी विभुः स श्रीपार्श्वजिनेश्वरः सुरतरुः श्रेयःफलं नः सदा ॥१॥ तं प्रणम्य प्रभु पार्श्व सर्वकल्याणकारकं कथा मलयसुंदर्या सौंदर्यसहितोच्यते २ ज्ञाने शील(ले) क्षमायां च जिनाशातनवर्जने । कथा मलयसुंदर्या ज्ञेया च व्रतपालने ३ श्रीपार्श्वनाथदेवस्य केशिना गणधारिणा। पूर्व शंखनरेन्द्राग्रे कथितेयं कथा प्रथां ॥ ४ प्राकृतैः संस्कृतैः पद्यैः कृता पू: सविस्तरा। कथा(s)सौ गद्यबंधेन संक्षिप्य किल कथ्यते ॥ ५ . Ends.- Eol. 170 ‘महाधिदेहे ' समुत्पञ्च सिद्धिं यास्वति इति मलायसुंदरीकथा भुस्वा मलयसुंदरीवत् ज्ञानं शीलं च पाश्यं विवेकिमिः यथा ताभ्यां(भ्या)माशातना मुनेः कृता तथा(s)नेकेनापि व(न) (क)र्तव्या 25 श्रीमत्पार्श्वजिनेंद्र निवृत्तिदिनाद् याते समानां शते संजशे नृपनंदना मलयतः सुंदर्यसो(सौ) नामतः एतस्याश्चरितं यथा म(ग)णभृता प्रोक्तं पुरा केशिना श्रीमशंखनरेश्वरस्य पुरतो(5)प्यूचे मयेदं तथा ॥१॥ संक्षेपो नावबोधाय विस्तरो दुस्तरो भवेत् । . न संक्षेपो न विस्तारः कथयामिह तष्टाः (तत्कृतः)॥३॥ 28 J. L. P.]
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy