SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 197 62 760 98. 1460 471.] The svetāmbara Narratives Sarga 1 foll. to ____II III IV V VI VII VIII 147 181. Extent.- 4750 slokas. Age.- Samvat 1491. 10 Author.- Vinayacandra Suri, pupil of Pradyumna Suri, pupil of Ratnaprabha of the Candra gaccha. Subject.- A piece of narrative literature dealing with the life of Lord Mallinātha, the 19th Tirthařkara of the Jainas. Even his previous births are here described. The colophon of 15 each canto throws light on the subject treated herein. Begins.- fol. 11 इयतः कल्मषाच्छुद्धिः कथं मम भविष्यति । विना मुनीन् शमध्यानतत्परान् भवतारकान् ? ॥ ४९ ॥ विमृश्यते दयानिनो विमुक्तः पापवर्त्मनः । 20 प्रावित् कदा(s)श्रमं पद्भ्यां सखिभ्यां सह भूपतिः ? ॥ ५० ॥ etc. - fol. 21° इत्याचार्यश्रीविनयचंद्रसूरिविरचित(ते) श्रीमदाचार्यप्रद्युम्नशोधिते श्रीमल्लिस्वामिचरिते विनयांके महाकाव्ये प्रथमभवे प्रत्येकबुद्धश्रीरत्नचंद्रसत्यहरिश्चंद्रगर्भितः श्रीबलनृपतिप्रतिबोधबंधुरं श्रीमहाबलराज्याभिकोत्सवव्यावर्णनो नाम प्रथमः स्व(स)ः(र्गः) ॥ 25 - fol. 45* इति श्रीविनयचंद्रसूरिविरचिते विनयांके दानशीलतपोभावनायां जिनदत्तवनमालाश्रीविद्याविलास क्षितिपतिदृढप्रहारिमहर्षिकथागर्मितश्रीमहाबलराजर्षिअचलधरणपूरणवसुवैश्रमणअभिचंद्रव्रतमहोत्सवब्यावर्णनो नाम द्वितीयः सर्गः॥ - fol. 54° इत्याचार्यविरचिते. बिनयांके न्य(?) तरंगदेशनागर्भितः प्रथमद्वितीय- 30 भवन्यावर्णनो नाम तृतीयः सर्गः
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy