SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 164 Jaina Literature and Philosophy [446. Ends.- fol. 33 जं नारायणकम्म खवा (?)तएहिं तं खलु चउत्थभोई जीवो निज्जरइ सुहभावो । २ यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितं । तत् सर्व तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ३ यक्षा(6) तपस्तप्त्वा क्रमात् स्वर्ग गता() इति श्रीयककथानकं संपूर्ण । मत्सु वैरिषु यो(s)त्यंत क्षमा कुर्यात् सुभावतः । अनिकापुत्रसूरीश आप्नोति स शिवश्रियं १। . तथाहि पूर्व 'रजगृह'नगरे श्रेणिको राजा राज्यं कुर्वन् श्रीवीरजिनपादांबुज सेवया (ends abruptly ). Reference.- Published. See Vol.XVII (pt. 3, p. 265). For addi tional Mss. see Vol.XVII, (pt. 3 Nos.888-894) Jinaratna. kosa ( Vol. I, p. 292). 10 भव्यकुटुम्बकथा Bhavyakuțumbakatha No. 447 . 1310 (13). 1886-92.. "Extent.- fol. It' to fol. 12'. Description.- Complete; 64 verses. For other details see Mäladevakathā No. 1310 (I). " 1886-92.. Author.- Not known. Subject.- A narration pertaining to bhavya-kutumba. Begins.- fol. 11' आसमे परमपए० ॥ श्री शत्रुजय'पाथोधौ कै(कौ)स्तुभप्रभं। श्रीनाभेयः श्रियं पुष्यात् । निःश्रेयसफलद्रुमः १ इहलोके(s)पि जायते । शुद्धसम्बक्सालिनां । स्त्रियः स्वयंवराः सर्वाः । स्तुतयश्च सुरैः कृताः ॥ २ etc. Ende. - fol. 12° श्रुत्वेमं भविककुटुंबकप्रबंधं सम्यक्त्वे भवतु बुधा निबद्धरागाः ।
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy