SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ 168 Jaina Literature and Philosophy ( 443. To . Author- Subhasila, pupil of Munisundara Suri, pupil of Soma sundara Suri of Tapagaccha. For details about him and his additional works see pp. 45-47. His commentary on Dharmaghosa Suri's सित्ताकप्प (शत्रलयकल्प) is published along with this kalpa in Agamoddbärakagranthamälà as No. 4 in V. S. 2026. Subject. - Stories pointing out the importance of the verses of the __ *Bhaktāmarastotra, a charming hymn. 'Begins.- fol. 1 ॐ नमः श्रीसर्वज्ञाय ॥ रवींदुपावकामीश्रुर्यत् पुरोणुतुलां दविः। ज्योतिस्तजयताच्छिष्टं विश्वविश्वावभासकं ॥१ यः स्कन्धदेशेऽसियुगं दधाति ___ लसजटायामलकैतवेन । द्विद्वेषिरागासहनौनि हेतुं __ सो(s)स्तु श्रिये श्रीऋषभप्रभुवः॥ २ सदा नमन्नेकसुरासुराली मौलिस्थरत्नांचितपादपीठः। श्रीवर्द्धमानो वितनोति वर्द्ध मानां श्वि(श्रि)यं वो चरविनिवासः ॥३ यस्याः प्रसादतो विद्यावेत्तारः स्युर्जडा अपि । सा श्रीसरस्वतीदेवी ज्ञानवृद्धिं ददातु नः ॥ ४ जिनेश्वरध्याननिषेवणा च माहात्म्यसंवर्णनगुम्फनानि । कृतानि भक्त्या मनुजैर्हरंति दारिद्यदौस्थ्यादिविपद्वितानां ॥५ स्तोत्रे भक्तामरे नाभिपुत्रमाहात्म्यगर्भिते । फलदायः कथाः काश्चित् कथ्यते(न्ते) सांप्रतं मया ॥ ६ etc. _Ends.- fol. 25° इति स्तोत्रस्रजमितिकाव्यमाहात्म्ययुक्ता हांसाकवणिकथा ॥ २ ॥ श्री'चंद्र'गच्छांव(ब)रभूको(s)भूत् 'तपा'गणो भानुरियेद्धदीप्तिः । 30 1 It contains 39 verses. 2 See Vol. XIX, sec. 1, pt. 2, pp. 2-4.
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy