SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 401] The Svetāmbara Works 105 'जंबू द्वीपामिधे द्वीपे 'भरते' सुषमाश्रिते। अभूच्चिंपापुरी भूरिभूरिसूरिविराजिता ॥ १२ ॥ etc. - fol. 4b इति पं०चक्रचक्रवर्तिपं० श्रीराजसागरगणिशिष्यपं०रविसागर गणिविरचिते श्रीप्रद्युम्नचरित्रे श्रीजंबूस्वामिप्रश्नवर्णनो नाम प्रथमः सर्गः ॥ Ends.-fol. 2520 वराष्टमांगं चरितं च नेमे हात्म्यमुद्विमलाचलस्य । दिगंबराणां चरितं विलोक्य . 'प्रद्युम्न'संज्ञं विदधे चरित्रं ॥ २४ ॥ पठिष्यति श्रोष्यति वाचयिष्य त्यदश्चरित्रं शुभभावतो यः । तस्यैहिकामुष्मिकमंगलानि प्रादुर्भविष्यंत्यतुलानि नित्यं ॥२५॥ इति० श्रीप्रद्युम्नशांबतपःकरणकेवलज्ञानोत्पत्तिनिर्वाणगमनो नाम षोडशः 15 सर्गः . This is followed after गुरुपरंपराप्रशस्तिपंचाशिका by the lines as under : एतेषामनुभावतो भगवतो ध्यानान्महानंदतः। ___ भासंपत्तिकृतेर्विपत्त्यपहते दुर्योनिदुःखापहात् । सोल्लासं रविसागरो रचितवान् प्रज्ञानुसारादिदं । श्रीप्रद्युम्नचरित्रमत्र सकलश्रोतृश्रुतिश्रीसुखं ॥ ५५ etc. तस्मिन्मंडलिनाम्नि चारुनगरे षंगारराजोत्तमे । संपूर्ण समजायताप्रचरितं प्रद्युम्ननामानघं । संख्यातश्च सहस्त्रसप्तकमिदं द्वाभ्यां शताभ्यां शुभं । पंचाम्भोनिधिषण्निशापति(१६४५)मिते वर्षे चिरं नंदतात् ॥ ५७ ॥ 25 इति प्रद्युम्नचरित्रं संपूर्ण ॥ ग्रं. श्लोकसंख्या ७२०० । Reference-Published by Hiralal Hamsaraj. For additional Mss. see Jinaratnakosa (Vol. I, p. 264). 14 [I. L. P.]
SR No.018120
Book TitleDescriptive Catalogue Of Manuscripts Vol 19 Part 02
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1977
Total Pages442
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy