________________
1180.]
(2) Miscellanea
माद.॥
माकंदशालतुलनां कलयंस्तृतीयः
सौरभ्यशालितवपुःपृथुलांशचंगः॥ आभाभिधः सुमुनिपात्रनियोजितस्व
स्त्रो व्याघ्र कादिमसुतैः सफलैर्वृतो(5)भूत् ॥ ४ ॥ इतव सद्भक्तिभावितमनःसमलेखराजी
प्रारब्धसादरनतिः कमनीयकांतिः । सौवांहिचाररचितावनितारशांति
'श्वांद्रे'कुले समभवज्जिनचंद्रसूरिः॥५॥ विशददशनमालास्फारदीप्तिप्रचार
स्फुटघटितचकोरप्राणिहष्टिप्रमोदः ॥ रजनिपतिसगोत्रस्तारकाधिष्ठितश्री- ..
जिनकुशलयतींद्रस्तकृपाद(?)जनिष्ट ॥ ६ ॥ यच्छेमुखी(षी) समवलोक्य बभूव देवा
चार्यों(s)पि संततमनिंदितवाग्विलासः ।। संजातकंप इव भूमितले स नंद्यात् आचंद्रमादरनुतो जिनपद्मसूरिः ॥७॥ तेषां निदेशादमरप्रभावो(8)
पदेश्च मालादिवृत्तिपुत्रं । संलेखयामास विशुद्धवर्णो
आभाभिधः श्राद्धवरः प्रमोदात् ॥ ८॥ यावत् क्षमांगना दधे तावुको चंद्रभास्करौ। । तावनंद्यादिदं पुस्तं वाच्यमानं सदा बुधैः ॥ ९॥
सा आभालखितपुस्तिकाप्रशस्तिः ॥ छ ।
-
अजितशान्तिस्तव
Ajitaśāntistava अवचूरिसहित
with avacūri No. 1180
265.
___1671-72 Size.- 104 in. by 41 in. Extent.- 3 folios ; 26 lines to a page; about 79 letters to a linc.
4 [ J. L. P.]