________________
202
Jaina Literature and Philosophy
[1374.
Dväta
IV
with com. foll.
to
87°
35 87
90
90
924
.
, , , 92 , 97 VIII , , , 972
98 IX " , 98a
, 103
,, , , 1030 , 107: Author of the commentary.- Pradyumna Suri, pupil of Kanaka
prabha, pupil of Devānanda. Subject.- Exposition on dikşā in Prākrit together with its explana
tion in Sanskrit composed in Samvat 1328. Begins.- (text ) fol. 16
संसारविसमसायर etc. as in No. 1375. , -( com.) fol. I ५० ॥ अहे ।।
आत्मी(त्मा) य(:) परमो यमर्यमसमद्योतिर्मयं मन्वते
चक्रे येन च कर्ममर्ममथनं यस्मै न मोहः प्रभुः। यस्माद् बिभ्यति रागमुख्यरिपवो यस्यामलं केवलं
यस्मिन् नितिनायिका कृतरतिः स स्ताजिनः श्रेयसे १ अर्थेन द्वादशांगीवदखिलसमयेष्वर्हता तुल्यरूपे
सूत्रेण प्राच्यसाधुप्रवरविरचिते ग्रंथतः स्वल्पमाने श्रीप्रव्रज्याविधाने(अ)र्थमहति सहजेनार्थितो 'धंधनाम्ना
वृत्ति प्रद्युम्नमूरिः प्रथयति समरादित्यसंक्षेपकर्ता २ तत्र च दशाधिकारास्तद्यथा।
दुर्लभत्वं मनुष्यत्वे बोधे? : )प्राप( प्य )ता ततः।
प्रव्रज्याया दुरापत्वं तत्स्वरूपप्रकाशनं । १ Ends.- ( text ) fol. 984
अइगुरुओ मोहतरू etc. up to अप्पमत्तेहिं । २५ as in No.1375. , -(text) fol. 1030
खणभंगुरे असारे etc. up to सोहणो धम्मो। as in No. 1375. This is followed by R.
I
He is a brother of Pradyumna Suri.