________________
194
Taina J;
Jaina Literature and Philosophy
[1366. Author. - Jayacandra Suri, pupil of Somasundara Suri. He had
a title Krsnasarasvati. 'For further details see M. D. Desai's
Short History of Jaina Literature ( p. 465 ). Subject. - This is a small work written in prose in Sanskrit, with
quotations in Prākrit. It deals with the rules to be observed while performing the pratikramaņa, one of the six āvasyakas. This work is included in Jaina Granthāvali (p. 32 ) as one of the miscellaneous works elucidating the mula avasyaka.
Begins.-- fol. 1 ॐ नमः ॥ श्रीवीतरागाय ॥
श्रीवर्द्धमानमानम्य श्रीगुरूंश्च गुणैर्गुरून् ।
प्रतिक्रांते(:) क्रमः को(5)पि यथा(5)वगममुच्यते ॥ १॥ इह तावत् साधुना श्रावकेण च द्विसंध्यं विधिना प्रमार्जितादौ स्थाने जानु तदभावे
आवहिकया वरमकयं उस्सुअवयणं वयंति सव्वण्प्यू ॥
पायच्छित्तं जम्हा अकए गुरुअं कए लहुअं२ इत्यायुक्तरप्रमार्जितादावपि पंचविधाचारविशुद्धयर्थ श्रीगुरुसमक्षं तद्विरहे स्थापनाचार्यसमक्षं वाऽहीनाधिकाक्षरमाचं प्रतिक्रमणं विधेयं । etc. - fol. 2 तत्र च आवश्यकारंभे साधुः श्रावकश्चादौ श्रीदेवगुरुवंदनं विधत्ते । fol. 3* तत्र चायं मुद्राविधिः श्रीअभयदेवसूरिकृतदेववंदनपंचाशकत्तिगता ।
'प्रणिपातदंडकपाठस्यादाववसाने च प्रणामः पंचांगमुद्रया क्रियते पंचांगान्यवयवाः करजानुद्वयोत्तमांगलक्षणानि विविक्षितव्यापारपंति यस्यां सा तथा । पंचांग्या अपि मुद्रात्वमंगविन्यासविशेषरूपत्वाद योगमुद्रावत् शक्रय(स्त)वादिस्तवपाठस्तु।
अबुन्नंतरि अंगुलि कोसागारेहिं दोहिं हत्थेहिं।।
पिट्टोवरि कुप्पर(रि)संठिएहिं तह जोगमुद्दति ॥१॥ इति लक्षणया योगमुद्रया न तु चतुर्विंशतिस्तवादेरेव पाठो योगमुद्रया विधेयो न तु शकस्तवस्य हि समाकुंचितवामजानुर्भुवि न्यस्त
I See Gurugunaratnākarakāvya ( v.92 ).
2 This whole passage occurs almost ad verbatim in Abhayadeva Sūri's commentary (p. 59a- p. 59 ) on Pancāsaga ( III, 17).