________________
92
Begins.fol. 1b
Jaina Literature and Philosophy
[1246.
पण मिरनरिंददेविंदबंदियं बंदिउं जिणं वीरं भीमभवण्णववहणं पजंताराहणं बुच्छं ॥ १ ॥ बत्तीसादारोहं भणिहिइ क्खवगस्स उत्तमट्टविहि । सग्गापवग्गमंदिररुहणे सोवाणपंति व २
३
४
आराहणार दारे वुच्छं संलेहणा १ तह परिक्खा २ निज्जामय ३ जोगत्तं ४ अगिय ५ असंविग्ग ६ निज्जरणा ७ ठाण ८ बसही पसत्था ९ संथारो १० दव्वदायणा चरिमे १९१ तत्तो समाहिपाणं ९२ गणवइखवगे गणनिसग्गो १३ चिइवंदण १४ आलोयण १५ वयनामुच्चार १६ तह चउस्सरणं १७ • दुक्कड रिहा १८ सुकाणुमोअणा १९ जीवखामणयं २० ५ तह सयणखामणं २१ संघखामणं २२ जिणवराइखामणयं २३ आसायणपडिकमणं २४ काउस्सग्गो य २५ सक्कथओ २६ ६ तह पावट्टणाणं वोसिरणं २७ अणसणं च २८ अणुसट्टी २९ सारेऊणं कवयं ३० नवकारो राहणार फलं ३२
७
बारगाहाउ
संलेहणा उ दुवा अभितरिया य बाहिरा चैव । अमितरा कसा बाहिरा होइ हु सरीरे तणुसलेहा तिविहा उक्कोसा मज्झिमा जहण्णा य बारसवासा बारसमासा पक्खा वि बारसाओ ९ चत्तारि विचित्ता बिगईनिज्जूहियाइं चत्तारि |
बच्छरेय दुण्णि उ एगंतरियं च आयामं १० etc. The following portion is seen in the margin of the Ms. on fol. 1b :--
१ चत्वारि वर्षाणि यावद्विचित्रं चतुर्थषष्ठाष्टमादिकं करोति तपः । पारण के च विकृतीगृह्णाति न वेत्यनियमः अपराणि चत्वारि वर्षाणि तपस्तथैव पारण के तु सर्वथा विकृतिवर्जनं रिस (स्निग्धं भुंक्ते etc.
Ends.fol. 174 आराधनाफलद्वारं ३२ । ते सूरा भगवंतो etc. up to आराहणाअमयं as in No. 1247. This is followed by ३१ छ ९३१ आराधनापताका भगवती छ ।