SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 670.] 1.4 Malasutras Subject.- The text in Prākrit together with its elucidation in Sanskrit. Begins.--- (text) fol. 23 आणाणी(नि)दे( )सयरे गुरूणमुववायकारए इंगिआगारसंपन्ने से विणीए त्ति वुच्चइ' ,, -- (com.) fol. 2* सकाशात् शृणुत श्रवणं प्रति सावधाना भवंतु अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचित etc. --- (com.) fol. 154° श्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमल[हर्ष] गणिशिष्योपाध्यायश्रीभावविजयगणि etc. ,, -- ( text ) fol. 345 इइ पाउकरे बुद्धे etc., up to बेमि as in ___No. 644. ,, -( com.) fol. 345 उत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्याया स्तान भवसिद्धिकानां भव्यानां संमतानभिप्रेतान् इतिः परिसमाप्तौ ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥२६६॥ इति श्री तपा 'गच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवो( ? )पाध्यायश्रीभावविजयगणिसमार्थतायां श्रीउत्तराध्ययनसूत्रवृत्तौ षट्त्रिंशमध्ययनं संपूर्णम् ॥ ३६ ॥ धर्मकल्पद्रुमस्कंधस्यास्य श्रतस्कंधस्य नियुक्तिकारो()प्येवं माहात्म्यमाह जे किर भवसिद्धीआ etc. इति संपूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥ छ । अहे ॥ अनंतकल्याणनिकेतनं तं नमामि शंखेश्वरपार्श्वनाथं । यस्य प्रभावाहरसिद्धिसौध मध्यास्त निर्विघ्नमसौ प्रयत्नः॥१॥ श्रिया जयति द्युतमैंदवीं द्राग् मुदा()ोभिवंदे श्रुतदेवतां तां। प्रसादमासाद्य यदयिमेषा त्तिर्मया मंदधिया(s)पितेने ॥२॥ सत्कीर्तिलक्ष्मीपरिवर्द्धमानं श्रीवर्द्धमानं जिनराजमीडे। I This is the second verse.
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy