SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 653.1 I. 4 Mulasatras इत्युत्तराध्ययनटीकायां षड् ( टू ) त्रिंशमध्ययनं समाप्तं ॥ ३६ ॥ अस्ति विस्तारवामुरुशाखा समन्वितः । आसेव्यो भव्यसार्थानां श्री'कोटिक' गणद्रुमः ॥ १ ॥ तदुत्थ' वैर 'शाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव श्री ' चंद्र 'कुलसंततिः ॥ २ तस्याश्वोत्पद्यमानच्छदनिचयसदृत्का (क्ला ) चकर्णान्वयोत्थ श्री ' थारापद्र' मच्छप्रसवभर ल सद्धर्मकिंजल्कपानात् । श्रीशांत्याचार (र्य भृंगप्रवरमधुसमामुत्तराध्यायवृत्तिं विद्वलोकस्य दत्तप्रमुदमुद[मुद] गिरयां गभीरार्थसारां ॥ ३ ॥ तस्या(:) समुद्धृता वे(चै ) षा सूत्रमात्रस्य वृत्तिका । एक पाठगता मंदबुद्धीनां हितकाम्यया ॥ ४ ॥ आत्मसंस्मरणार्थाय तथा मंदधिया मया ॥ अतो ( s)पराधमेनं मे क्षमंतु श्रुतशालिनः ॥ ५ आसी'चंद्र' कुलोद्भूतो विख्यातो जगतीतले । अक्षमाराजितोऽप्युच्चैर्यः क्षमाराजितः सदा ॥ ६२ धर्मो तु मूर्तिमानेव सौम्यमूर्त्तिः शशांकवत् । वर्जितश्वाशुभैर्भावे ( ) रागद्वेषमदादिभिः ॥ ७ ॥ मुनिनिर्मलगुणैर्नित्यप्रशांतैः श्रुता ( त ) शालिभिः प्रद्युम्नमानदेवादिरिभिः प्रविराजितः । ८ 21 विश्रुतस्य महापीठे 'बृहद् गच्छस्य मंडनं । श्रीमान् बिहारुक' : ] ( प्र ) ष्ट (ट) सूरिस (रुद्र) द्योच (त) नाभिधः ॥ ९ तस्य शिष्योऽदेवो ( 5 ) भूदुपाध्यायः सतां मतः । गुणदोषैर्लेभे पदं न तु ॥ १० ॥ देवेंद्रगणिश्वेदवृत्तवान् वृत्तिकां तद्विनेयः । गुरुसौदर्य श्रीमन्मुनिचंद्राचार्यवचनेन ॥ (११) शोधयतु बृहदनुग्रहबुद्धिं मयि विधाय विज्ञजनः । तत्र च मिथ्यादुः (ष) कृतमस्तु कृतमसंगतं यदिह ॥। ११ (१२ I This and the following one and a half verses are found in Sisyahita. 2 The substance of this and the verses 8-11 are given in English by Charpentier in his introduction ( pp. 56-57) to Uttaradhyayanasutra
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy