________________
itor:] M. 4 Malasatras
463 Begins.- fol. 17° , जिनेत्यादि जिनाः क्षीणोपशांतमोहनीयकर्माणश्नस्थ
वीतरागाः । केवलिनः अष्टमहापातिहार्यादींद्र तत्कारणत्वात् श्रवणकारण
त्वात् तदवाप्लेः ज्ञानक्रियाव्याप्तेः । etc. Ends.- fol. 23b इति हडफउ देशमूलगुण इति श्रावकव्रतानि । वौधगोविंद इति एकविंशतिवारान् । प्रव्रजित इत्याम्नायो द्रष्टव्यः ।
इत्यावश्यकवृत्तिविषमपदपर्यायाः समाप्ताः॥
आवश्यकसूत्रवृत्ति
Avasyakasūtravrttiविषमपदपर्याय
vişamapadaparyāya
789 (18). No. 1102
1895-1902. Extent.- fol. 26° to fol. 384. Description.- Complete. For other details see Pancavastuka
paryaya No. 89827 Begins.- fol. 26° 3 जिनेत्यादि जिनाः । क्षीणोपशांत etc. as in No: IION:
- fol. 34* कथं मासेत्यादि । विहाणातीति भेदा । आण ति आज्ञा कायविवया इति कर्तव्या ।। पूर्व द्रष्टव्यमिति भावः ।। छ ।। आवश्यकत्तेर्विषमपदपर्यायाः समार्थताः ॥ छ । -- fol. 34* मंग्यते अनेनेति मंगं धर्म । संशयत इति संदेहो द्विधा अर्थसंदेहोऽनर्थसंदेहश्च । सूत्रोपदिष्टमिति सूत्रं । नंदी । etc. - fol. 35* आत्रिवेति पूर्वविधः पूर्व । एवमिति वक्खाणविही । दारविही । विरुभइ इति लग्गइ विधान इति भेदतः । लेहवणमिति आवश्यकटिप्पणकं
Ends.- fol. 38* इति हडफउ । देशमूलगुण etc..
N. B.--For other details see No. IIOI.