SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ 1099.1 III. 4 Malasatras 461 Subject.- A gloss on the commentary to Avaśykasūtravștti com posed by Haribhadra Suri. Begins.- fol. I'ॐ नमो वीतरागाय ॥ जगत्त्रयमतिक्रम्य स्थिता यस्य पदत्रयी। विष्णोरिव तमानम्य श्रीमदाद्यजिनेश्वरं ॥१॥ शेषानाप नमस्कृत्य जिनानजितपूर्वकान् । श्रीमतो वर्धमानांतान मुक्तिशर्मविधायिनः ॥२॥ सम्पासितगुरुजनतः समधिगतं किंचिदात्मसंस्मृतये । संक्षेपादावश्यकविषयं टिप्पनमहं वच्मि ॥ ३॥ etc. Ends.- fol. 62° सांप्रतं कुल्माषानाभित्याचाम्लं प्रायोग्यं च दिदर्शयिषुराह ।। कुम्मासा पुण पुत्वमित्यादि । सक्तूनाश्रित्याह । सत्तुगा जवाणमित्यादि सुबोधं नवरं गोधूमयवभा(१५)जिका धाणिकाः शेषं प्रायः सुगमं । यावत्प्रत्याख्याननियुक्तिः समाप्तेति ॥ छ । तत्समाप्तौ च श्रीमदभयदेवमरिचरणांबुजचंचरीकधीहेमचंद्रसूरिविरचित आवश्यकवृत्तिप्रदेशव्याख्याटिप्पनक समाप्तमिति ॥ छ । इति गुरुजनमूलादर्थजातं स्वबुद्ध्या यदवगतमिहात्मस्मृत्युपादानहेतोः । तदुपचरितमेतद्यत्र किंचित्सदोषं मयि कृतगुरुतोषैस्तत्तु शोध्यं मुनींद्रेः॥ छनास्थस्य हि मोहः कस्य न भवतीहि मोहवशगस्य । सद्बुद्धिविरहितानां विशेषतो मद्विधासमतां । इति । छ । ग्रं. ४६...? This is followed by the lines in a different hand as under: संविग्नेनालिपदा 'तगणपतिविजयसेनसूरीणां । श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥१॥ Reference.- Published in D. L. J. P. F. Series as No. 53 in A. D. 1920.
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy