________________
1047.] Ends.- fol.
40a
चंदाइच्चगहाणं etc., up to पयासेइ ॥ as in No. 1044. This is followed by 8 and the lines as under :चवीसत्थगयस्स उ वि ( बि ) तियज्झयस्स एस निज्जत्ती । गाहग्गेण समत्ता पुंन्नाए पंचसीए ॥ ७० चवी सत्थयज्झयणं सम्मत्तं ॥ छ ॥
lIl. 4 Malasutras
N. B. For additional details see No. 1044.
चतुर्विंशतिस्तवनिर्युक्तिदीपिका
No. 1047
411
Caturvimśatistavaniryukti
dipikā
1347 (1).
1891-95.
Extent.— fol. 75b to fol. 78b.
Description. This Ms. contains as of Caturviṁśatistavaniryukti. Complete. For other details see No. 631.
Subject.
Caturviṁśatistavaniryukti explained in Sanskrit.
Begins.— fol. 75b चउवीसगत्थय० । चतुर्विंशतेः च अन्यत् । स्तवस्य द्वयोः पदयोः नामनिष्पन्नो निक्षेपो भवति । द्वाभ्या (भ्यां ) पदाभ्यांश्चतुर्विंशतिस्तव इति नामनिष्पन्नं स्यादित्यर्थः । चतुर्विंशतेः षट्को षदप्रकारो निक्षेपो भवति । स्तवस्य चतुष्कश्वतुःप्रकारो निक्षेपः स्यात् । १ । etc.
Ends.-- fol. 78b अस्मिन्ननानुपूर्वीपाठे चतुर्विंशतिस्तवेन । सम्यकृत्यशुद्धिराभिहिता । सा च सम्यक्त्वशुद्धिर्गुणवतां साधूनां प्रतिपत्त्या लभ्यते । ततो गुणवत्साधुप्रतिपत्त्यर्थ वंदनकं क्रियते । अनेन संबंधेनायातं वंदनकं तृतीयाध्ययनं । तस्य निर्युक्तिः क्रियते । इति चतुर्विंशतिस्तवस्य दीपिकाः । समाप्ताः ॥ छः ॥ श्रीः