SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 1044.] सामायिकनिर्युक्त्यवचूरि Subject. Begins. Ill. 4 Malasatras No. 1043 Extent. fol. 70a to fol. 75b. com - Description. This Ms. contains afs of Samayikaniryukti ; plete. For other details see No. 631. Sāmāyikaniryukti explained in Sanskrit. fol. 70* नंदिमणुओगदारं० । नंदि अनुयोगद्वारं । विधिवदुपोदघातिकं च ज्ञात्वा | पंचमंगलं च कृत्वा । सूत्रस्य आरंभो भवति ॥ १ ॥ अथवा कयपंच० । कृतपंचनमस्कारः सामायिकं करोति । etc. चतुर्विंशतिस्तवनिर्युक्ति (चउवीसत्थयनिज्जुत्ति ) 409 Sāmāyikaniryuktyavacuri 1347 (k). 1891-95. Ends. fol. 75 नायंमि० । गृहीतव्ये अर्थे ज्ञाते एव । अगृहीतव्ये अर्थे ज्ञाते एवं । यतितव्यं भवति । इति यः उपदेशः । नाम इति कोमलामंत्रणे । सज्ञाननयो भवति । गृहीतव्ये अर्थे ज्ञाते सति । अगृहीतव्ये अर्थ ज्ञाते सति । यतितव्यमेव । इति यः उपदेशः नाम इति कोमलामंत्रणे । स चारित्रनयो भवति । १०० सव्वेसिं० । सर्वेषामपि नयानां । बहुविधवक्तव्यतां निशम्य । तत्सर्व्वनयविशुद्धं भवति । तत्किं । यच्चरणयणस्थितः साधुः । तत्सर्वे नयबि - शुद्धं ॥ १०१ । इति सामायिकनिर्युक्तेरवचूरिः ॥ Caturvirśatistavaniryukti (Cauvisatthayanijjutti ) 273 (k). A.1882-83. No. 1044 Extent. fol. 264 to fol. 272. Description. - Complete. For other details see No. Torr Subject.— These 61 verses in Prakrit form a part of the Avaśyakasūtraniryukti. Begins. fol. 262 चमत्थयस्स उ निक्खेवो होई नामनिप्फंनो । चउबसिगस्स छक्को थयस्स ( उ ) चउक्कओ होइ ॥ १ ॥ etc. 1 This is 1068th gātha according to the edition containing Malayagiri Sūri's comm.entary. 52 [J. L. P.}
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy