SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ 990 111. 4 Malasatras .. -.. "कमेव विधेयं । यदाहुः दुःखमांधकार संसारनिमग्नजिनभद्रगणिक्षमाशभणपादादाः)॥ गुरुधिरहमि य ठवणा । गुरुवएसोवदंसणत्थं च । जिणविरहमि वि जिणबिंबं सेवणामंतणं सहलं ॥१ रन्नो पि परुक्खस्स वि । जह सेवामंतदेवयाए वा। __ तहचेव रुक्खस्स वि । गुरुणो सेवा विणयहेऊ ॥२ सा च नमस्कारपूर्विकैवेत्यतः स एवादौ व्याख्यायते । इति तत्सूत्र चेदं नमो अरिहंताणमित्यादि । नमो नमस्कारो अर्हद्भयः शक्रादिकृतां पूजा सिद्धिंगति ....."वा अहंतीति अर्हतः तेभ्यः यथा । etc. . Ends.- fol. 324 संप्रति प्रतिक्रमणाध्ययनमुपसंहरन(न)नुत्तरोत्तरधर्मवृद्धयर्थमंत्य मंगलमाह ॥ एवमहं आलोईय इत्यादि व्याख्या ॥ एव(ब) प्रकारेणाई सम्यगालोच्य गुरोनिर्वेव्य(?) निंदित्वा दुष्टकृतमिति स्वमक्षं गार्हत्वा तदेव गुरुसमक्षं जुप्सित्वा धिग्गां(ग्मा) पापकरिणं इत्यादिना सम्यगिति सर्व योज्यं । दुगंछियं इति पाटे तु एबमालोच्य ता (?) निंदित्वा गर्हित्वा जुगुप्सितं दुश्चिकित्सितं वाचिचारजातं । सम्यग् त्रिविधन मनोबाकायलक्षणेन प्रतिक्रांतः सकतात्) इति प्रतिक्रमणश्चतुर्विंशतिजिनान् वंदे इति गाथार्थः॥५०॥ इति प्रतिक्रमणवंदनकसूत्रावचूरि समाप्तः ॥ छ । तैलाद्रक्षेज्जलाद्रक्षे । रक्षेत शिथिलबंधनात् । परहस्तगता रक्षेत् । एवं वदति पुस्तिकाः ॥१. अदृश्यदोषान् मतिविम्रमाच्च। प्रमोदितो वा गलितं यदि स्यात् । .. यावर्यः परिशोधनीयं । प्रायेण मुह्यति हि लेषतारः ॥ २॥ यादृशं पुस्तके दृष्टं etc. ३ ग्रंथस्येव प्रमाणस्तु । श्लोकसहस्रद्वयं पि च। प्रायः ग्रंथस्य वाचोग्मि । कर्ता पुरुषेण वेदिता ॥ ४ ॥ ग्रंथान २००१॥ शुभं भवतुः ॥ श्रीरस्तुः ॥ कल्याणमस्तुः ॥ संवत् १६२२ वर्षे कार्तिक शुदि ८ गुरौ 'झलुतराग्रामे । मुनिचेलारत्नसंयममुनिलिषितं । स्वहितार्थाय वाचा(च)नार्थे प्रमादं विहाय सम्पग्भावेन इत्यादरभिलखितास्तिः॥ छ । कल्याणमस्तुः॥ .. प्रायेण मुहात
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy