SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 152 Jaina Literatøre and Philosophy [988 जिनप्रबोधाभिधसूरिरासी() तत्पद्रपूर्वाचलचंडभानुः। पदे तदीये जिनचंद्रसार___रसून्मनोभूजयकारमूर्तिः ॥ ६ येषां युगप्रधानानां प्रसद्य पददैवतं । दक्षिाचिंतामणी मह्यं ज्ञानतेजस्विनी ददौ ॥७ पितृभ्यो(s)व्यतिवात्सल्यं येनाध्यायितरां मयि । यश-कीर्तिगणिर्मा स पूर्व विद्यामभाणयत् ॥ ८ राजेंद्रचंद्रसूरींद्रर्विद्या काचन काचन । जिनादिकुशलाख्यैश्च दाप्याचार्यपदं च मे ॥ ९ अंभोकूण्य( ? )करंदबिंदुनिकराल्लात्वा यथा षट्पदः । __स्वां वृत्तिं तनुते तथा श्रुतकणानादाय रुच्चैः पदैः॥ सूरिः श्रीतरुणप्रभःप्रमितये मुग्धातिमुग्धात्मनां । पोढा(55)वश्यकसूत्रवृत्ति व्यालिष............पदं ॥१० यन्मिथ्या()भिदधे मया मतिमहामाद्यादसम्यक्पदे । व्याख्ये पादथवा तदत्र सुधिया संशोध्य निर्मत्सराः । व्यातत्वं तथेतिकां गतधियो निःसंशयाना......। ... ... ... ... ... ... ... ॥११ ....... शेधनदीधिते...कृते विवृतेर्यदुपाजयं । उपचितं सुकृतं सुकृतेप्सितं ...... भवी ... Reference.-Extracts from Tarunaprabha Suri's Sadavasyaka. bālāvabodhavrtti composed in Saṁvat 1411 are given by Kalyanavijaya in his article "पंदरमी सदीमा बोलाती गुजराती भाषा". These extracts are published on pp. 54-55 of “छट्टी गुजराती साहित्य परिषदके अहेवाल अने निबंधसंग्रह" in A. D. I923. For a Ms. having the vștti given here see Limbdi Catalogue No. 2664. This Ms. is written in Samvat 1419 and as such it is very important. षडावश्यकसूत्र Şa dāvasyakasūtra अवचूर्णिसहित with avacūrņi 853 No. 989 1892-95. Size.-- Iot in. by 4t in. Fxtent.-(text) 8 folios; II lines to a page; 38 letters to a line. , -(com.), , , 31 " ," , 56 , ,, ,
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy