________________
98.]
III. 4 Malasatras Begins.-- ( text ) fol. 2' नमो अरिहंताणं । नमो सिद्धाणं etc. . ,, - (com.) fol. 5 श्रीशारदाय नमो नमः ॥
- वृंदारद्वंदारकवृंदवंयं ।
प्रणम्य वीरं जितमारवीरं ॥ उपासकानामुपकारहेतो
वक्ष्याम्यनुष्ठानाविधि(धि) सुबोधं ॥ १॥ etc. » --( țabbā ) fol. sa
बालानां सुहितार्थाय देवादिकुशलो बुधः ।
वृंदारुवृत्तिसूत्रस्य टबाथै लिष्यते मया ॥
वांदवानो शील छई जेहनूं एहवे देवताइं समूहहं वांद्या छई etc. Ends. - (text ) fol. 228a
एवमहं आलोईय निंदीय गरहीअ दुगंच्छिय सम्म ।
तिवेहण पडिक्क्रतो बंदामी जिणे चोवीसं ॥५०॥ , -- ( com.) fol. 228a .
इत्येवमल्परुचिसत्त्वविबोधनाय
श्राद्धप्रतिक्रमणसूत्रविवृत्तिरेषा किंचिन्मया प्रकाटताऽत्र विस्तरार्थो
ज्ञेयो बृहद्विवृतितो बरचूर्णितश्च षविध आवस्यक वित्ति ईवं संघ २७००२० जिनसासनाय सर्वामित्मुमतिज्ञानेंदुकांतिविराजमानसर्वागावयवयसुंदरभट्टारकश्रीसोमतिलकपाद. शिष्यलवेन लषितमस्ति इति श्रीवृंदारकवृत्यसूत्र संपूर्ण समाप्तः संवत् १७८१ना वर्षे जेष्ट मुदि १३ रवौ वारे सकलपंडितश्री१०८प्रधरकवि. कुलालंकारमुगटामाणपंडितश्रीसंघचंद्रगणिशिष्यपंडितश्रीलालचंद्रगाणतवशिष्यपं मंगलदगणिचेलामाणकचंदपठनार्थे चीरंजीवी ॥ श्रीगोडीजी
प्रसादात् श्री पत्तन्न'नगरे । - (tabba ) fol. 228°ए छ प्रकार आवश्यकनो विधि कहिओ ग्रंथान २७००२० । टबार्थेन कृता बुद्धे देवकुसलेन लिषिता पं.देवकुसलेन 'जीर्णदुर्ग'मध्ये सूत्रटबाथै
कृत्यते संवत्संजमसररस( १७५६ )मिते हि वर्षे सुमाघसिते पक्षे दशमीशुं रवौ पूरणौ लिषितं 'जीर्णदुरगे'(७)स्मिन् 'वेलाउल बंदरे ग्रंथाग्रंथ सर्व मलीने ३२५० , जी । जेहबुं दीढं तेह लष्यु छे । ____ इति श्रीवृंदारुवृत्तसूत्रटबो संपूर्ण समाप्तः पं०मंगलचंद्रेण लषितं
गणिमाणकचंदपठनार्थ ॥ N. B.-- For additional information see No. 976.
44 [J.L.P.1