________________
9621
Hi. 4 Malasatras
३
.
Description.-- Complete; condition tolerably good; 3700 slokas
in extent; composed in Vikrama Samvat 1180. For other
details see No. 728. Author.--Yasodeva Süri.
Subject.— A small commentary in Sanskrit on Päkşikakṣāmaņāsútra. Begins.--- fol .22* श्री०भ० पूज्या ननु कथं श्रुताधिष्ठातृदेव्या व्यंतरादिप्रकारायाः
परकर्मक्षपणे सामर्थ्य ? । उच्यते तद्वोचरशुभप्रणिधानस्यापि स्मर्तुः। कर्मक्षयहेतुत्वे नाभिहितत्वात् ॥ छ । यहा राजानं पुष्पमाण २ का अतिक्रांते मांगल्यकायें बहु मन्यते। यद्धत अखंडितबलस्य ते काले गते । अन्यो(s)प्येवमेवोपस्थितः। एवं पाक्षिकं विनयोपचारं द्वितीयक्षामणकसूत्रेण तथास्थिता
एव साधवः । आचार्यस्य नु(कुति । तच्चेदं इच्छा. इ. अभिलपामि etc. Ends.-- fol. 22 संसारसमुद्रतीरगामिनो भवत यूयमित्याशीर्वचनामिति ॥ छ ।।
इति क्षामणाकावचूर्णिणः॥
श्रीचंद्रसूरेः पादपंकजसेवनात् । दृल्धेयं प्रस्तुता वृत्तिः ॥श्रीयशोभद्रसूरिणा ॥१ एकादशशतैरधिकरशीत्या विक्रमो ज(गोतः॥ हे सहस्रे शतैरधिकैः सप्तमैग्रंथमानतः ॥२॥
पाक्षिकस्तुति
Pāksikastuti No.962
1106 (37).
1891-95. Extent. - fol. 5. Description.- Three verses in all. Fo. other details see Nama
skārainantra No. 736.. Author.- Not mentioned. Subject.- Hymns comprising 3 verses recited at the time of the
fortnightly pratikramaņa. The first verse is a panegyric of Srutadevatā, the second, that of Bhavanadevi, and
the third, that of Ksetradevata. 11 [J. L. P.]