SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 924. 1 III. 4 Malasutra's समणोवासगपडि (क्क) मणसुत्तचुनिं भणामि लेसेण । मंदमईण विबोहण हेडं सुत्ताणुसारेणं ॥ २ म विव ( ? ) मओ इत्थं अवरज्झइ नो न यावि सुयदप्पो । कोउगधम्मज्झाणं मुत्तुं नन्नो इहं हेऊ ॥ ३ " ता उत्तमावि निसुणंतु कोउगा मज्झिमा वि बोहाय । अवसद्दच्छिदविदवणभइया हुतु नीया वि ॥ ४ Ends. — ( text ) fol. 83 (जा?) इजम्मजरामरणनीरपरिपूरियंमि भीसणविवागमणो वायुवेगुच्छलंत - कोहावइकसायवलयामुहाइपायाल कलस संक्खुब्भमाणमज्झमि वी परंपरासंघडणविहडणपडिमसंजोगविओगपउरंमि रागद्दोसविकखोभियंमि बहुजंतुमगरमच्छ कच्छवाइंमि अइदुल्लंघणीय मोहमहावत्तरुद्दाम संसारमहासमुमि । इओ तओ उच्छुदुण निब्बुदुणप्पायं भवज्झमणं उच्चनीया जाईसु कुणतेहिं भिन्नपोएहिं व पाणीहिं कहवि संपुन्नपुन्नवसा पाविज्जए भवनीरनाहतारणरकसं धम्मजाणवत्तं ति । तं पि सलिलपवेसघाएहिं अइयारेहिं विणासभावज्जमाणं आबल्लाइउस्सिवणसमेण आवस्सएण दढीभवइ । अओ पइदियहं साहुणा सावएणय सम्मत्त महन्वयाणुव्वयाइयारविसो हिकरणनिमित्तं अवस्सकरणिज्वंति आवस्सयं । etc. एवमालोइए निंदिय गरहिय दुछिय (सम्मं ) । तिविहिणे पडिक्कतो वंदामि जिणे चउव्वीसं ॥ ५० ॥ 291 - ( com. ) fol. 834 कया सव्वजीवरासिकखामणा संपइ पडिक्क्रमणं निम ( ? ) मिले अवसाणमंगलमाह || This is followed by the Joth verse noted above. Then we have : ( com. ) fol. 834 एवमिति प्रतिक्रमणसूत्रभणितप्रकारेण आलोच्य निंदित्वा गर्हित्वा कु ( ज ) गुप्सित्वा त्रिविधेन मनोवाक्कायलक्षणेन प्रतिक्रांती निवृत्तः । प्रतिक्रांतव्यातिश्चारगोश्वरादिति ॥ जत्थ ॥ 'जो मे देवसिउं अइयारो कओ काइतो' इच्चाइणा दंडगेण आलोकऊण मिच्छादुक्कडकरणेण आलोयणारिहं पच्छित्तं भणियं । दुश्चितिय दुब्भासिय । दुचिट्टियमेवमाइयं बहुसो उवउत्तो वि न याणइ जं देवसियाइ अइराई । सव्वेस वि बीयपए दंसणनाणश्चरणावराहेसु । उवउत्तस्स विसोहीजइणो आलोयणा भणिया ॥ निंदा पच्छायावरुवा । गरिहा गुरुसमक्खं सदुव्वरियाए । आलोयणा । ततश्व । ' तं निंदे तं च गरिहामि' । इति वचनोच्चारणेन निंदित्वा गर्हित्वा च किं बहुना प्रतिक्रमणसर्वस्वमाह । तिविहेण पडिक्कतो । जं किंचि कयमत्तं सहसा पमायमाईहिं ॥ मणषायाकाहिं । तस्मा (? म्मा) हं नणु पडिक्कतो ॥
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy