SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 266 Jaina Literature and Philosophy ___(889. Begins- (text) fol. to भरएसर बाहुबली etc. as No. 888. , - (com.) fol. 1 ६० ॥ नमः) सर्वज्ञाय ॥ श्रीशारदायै नमः ॥ युगादी व्यवहारा( ध्वा ) सवों येन प्रकाशितः । स श्रीवृषभयोमींद्रो दद्याद्वो(5)टययसंपदं । १। त्वक्त्वा चक्रिश्रियं सद्यो ललो यः संयमाश्रयं । स श्रीशांतिजिनो भूयाज्जनानां शिवशर्मणे ॥२॥ Ends.- (text) fol. इन्चाइ etc. '., - (com.) fol. 249- 'अदुःखदर्शिनीया ख्यं तपो यः कुरुते तस्य दुःखं नायाति तपास्वरूपं प्रोक्तव्यमत्र उद्यापने पालकं रूप्यमयं कंचनपुत्रिकापुरः स्थले शर्कराध्यस्थूलमोदकराशिभत् तत एतच्छ्रुत्वा तया तपः कृतं उद्यापनमपि कृतं तया द्विजपन्या तस्य तपसा(सः) प्रभावान्मृत्वा(s)सो श्रीमती जाता क्रमान्मुक्तिमपि भवांतरे गमिष्यति ततस्तस्याः श्रीमत्या एतत्कृत्वा जातिस्म(स्मृोतिरभूत्पश्चादकं दृष्टा विशेषतस्तका तपश्चक्रे उद्यापनमपि कृतं । इति तपः तस्मिन्नेव मचे संयम प्राण्य कर्मक्षयान्मुक्तिं गता इति अदुःखदर्शिनीत्यपराख्याश्रीमतीकथा तपसि समाप्ता ॥ छ । . . श्री'चंद्रगच्छांबरभूषको(5)भूत ___'तपागणो भानुरिवेदीप्ति) . प्रबोधयन् भव्यजनांब(बु)जी(? जा)ली स्वगोविलासैरिव साधुवगैः१ तत्राभू भ)त्वा(ब)न्वरयणगणमणिरोहणमहीधरप्रतिमा परमगुरुसोमसुंदरणरु(र)वः संयमरमापतयः ॥२॥ तच्छिष्या मुनिसुंदरगुरवो जयचंद्रसूरयोऽ) भूवन । पार(३)गतागमजलनिधिपारंगता रुचिरगुणनिलया:३। तच्छिष्या विजयंते दधतः श्री मूरि मंत्रमहिमभरं श्रीयुक्तरत्नशेखरा(र)गुरव उदयनंदिसरिवसः ४। ___ लक्ष्मीसागरसूरीशाः सोमदेवाह्वसूरयः विजयंते लसद्विद्यावार्धिमंथन मंदरा' ५। श्रीमम्मुनीशमुनिसुंदरसूरिराज- . शिष्यो मनीषिशुभशील इति प्रमुख्यः .
SR No.018118
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 03
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy